SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) सीसेहिं तस्स रइअं चरिअमिणं वद्धमाणसूरीहिं । होउ पढंतसुणंताण कारणं मोकवसुक्खस्स ॥ ११ ॥ "वईमानसूरिकृत प्राकृत गाथात्मक श्रीऋषभदेवचरित्रप्रशस्तौ" प्रवचन परीक्षा पृष्ट २९१ इस लेख में जिनेश्वरसूरि एवं अभयदेवसूरि के साथ खरतर शब्द की बू तक भी नहीं है आगे चल कर इन वर्द्धमान सूरि के पट्टधर पद्मप्रभसूरि हुए। आप क्या लिखते हैं - पूर्वं चन्द्रकुले बभूव विपुले श्री वर्द्धमानप्रभुः, सूरिमङ्गल भाजनं सुमनसां सेव्यः सुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्याद्वादिनामग्रणीः, बन्धुस्तस्य च बुद्धिसागर इति विद्यपारङ्गमः ॥१॥ सूरिः श्रीजिनचन्द्रोऽभयदेवगुरुर्नवाङ्गवृत्तिकरः। । श्रीजिनभद्र मुनीन्द्रो जिनेश्वर विभोस्त्रयः शिष्याः ॥ २॥ चक्रेश्रीजिनचन्द्रसूरि गुरुभिधुर्य:प्रसन्नाभिध-स्तेन । ग्रन्थ चतुष्टयीस्फुटमतिः श्रीदेवभद्र प्रभुः। - देवानन्द मुनीश्वरोऽभवदतश्चारित्रिणामग्रणीः संसाराम्बुधिपारगामि जनताकामेषु कामं सखा ॥३॥ यन्मुखावासवास्तव्या, व्यवस्यति सरस्वती । गन्तुं नान्यत्र स न्याय्यः, श्रीमान्देवप्रभ प्रभुः ॥ ४ ॥ मुकुरतुलामङ्कुरयति वस्तु प्रतिबिम्ब विशदमतिवृत्तिम्। . श्रीविबुधप्रभचित्तं न विद्यते वैपरीत्यं तु ॥५॥
SR No.032637
Book TitleKhartar Matotpatti
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherRatnaprabhakar Gyan Pushpamala
Publication Year1939
Total Pages166
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy