SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 3. त्रिनयनुं सुरत-वर्जुन. खर्जूरीणां विपिनपटली तुंगतालडुमाणां । तत्र श्रेणिस्तपनतनयातीरभूमिप्ररूढा || मंद मंदं प्रसृमरमरुत्कंपितां (ता) मौलिकंपैः । श्लाघामंतः सृजति नगरस्यास्य लीकीन्तरस्य ॥ ८६ ॥ पोतश्रेणी परिचयमिषात्तीरवेल्लद् विमाना । मज्जद् वृन्दारक वरवधूर्नागरैर्नागरीभिः || स्वादुस्वच्छस्फटिकरुचिरांभो भरैरुत्तरंगा | तापी तत्र श्रयति तटिनो स्वर्गगंगानुकारम् ॥ ८७ ॥ एनां संगच्छति जलनिधिः प्रत्यहं द्विस्त्रिरस्याः । सौभाग्येनातिशयगुरुणा कार्मणेनेव वश्यः || अभ्रच्छन्नस्त्वमपि भवितास्येतयोर्योगकाले । पित्रो: पश्यन्क इह सुरतं लज्जते नेजडोऽपि ॥ ८८ ॥ तत्र श्रीमत्तपं गणपतेः सद्विहारानिलोभि । प्लुष्टातं कां फलदलसुमनस्फातिसंपन्नवृक्षाम् ॥ इष्टानेहः परिगतघनोद्भासि भूयिष्ठसस्यां । द्रश्यस्यस्यत्समवसरणापास्तदोषामिव क्ष्माम् ।। ८९ ।। नश्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां । स्वर्णैर्योषा इव धनवतां सन्ति कम्राः कदल्यः ॥ ૩૫
SR No.032631
Book TitleSuryapurno Suvarna Yug Yane Suratno Jain Itihas
Original Sutra AuthorN/A
AuthorKesharichand Hirachand Zaveri
PublisherMotichand Maganbhai Choskhi
Publication Year1939
Total Pages436
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy