________________
૩૯૮
સમ્રાષ્ટ્ર સંપ્રતિ (पंक्ति १३ वीं)...तु (') जठरलिखिल-चरानि-सिहरानि नीवेसयति सतवेसिकनं परिहारेन (1) अभुतमछरियं च दृथि-नावन परीपुरं सवदेन हय-हथी-रतना(मा)निकं पंडराजा चेदानि अनेकानि मुतमणि रतनानि अहरापयति इध सतो १३.
(पंक्ति १४ वीं)...सिनो वसी करोति (1) तेरसमे च वसे सुपवत-विजयचककुमारीपवते अरिहते ( य ?) प-खोण संसतेहि कायनिसीदीयाय यापनाव केहि राजभितिनि चिनवतानि वसासितानि (।) पूजाय रत-उवास-खारवेलं-सिरिना जीवदेहसिरिकपरिखिता (1) १४.
(पंक्ति १५ वीं)...(सु)कतिसमणसुविहितानं (नु-१) च सत दिसानं (d) आनिनं तपसि-इसिनं संधियनं (?) (B) अरहत-निसीदिया समीपे पमारे वराकरसमुथपिताहि अनेकयोजनाहिताहि प. सि. ओ......सिलाह सिंहपथरानिसि-( . ) धुडाय निसयानि १५.
(पंक्ति १६ वीं)..घंटालचो चतरे च वेदूरिय गमे-थंभे पतिठापयति (,) पानतरिया सतसहसेहि (,) मुरिय-काल वोछिनं च चोयठि अंग-सतिकं तुरियं उपादयति (1) खेमराजा स वढराजा स भिखुराजा धमराजा पसंतो सुनंतो अनुभवंतो कलाणानि १६.
(पंक्ति १७ वीं)......गुण-विसेस-कुसलो सवपांसडपूजको सव-देवायतनसंकारकारको (अ) पतिहत चकिवाहिनिबलो चकधुरो गुतचको पवत-चकोराजसिवस-कुलविनिसितो महा-विजयो राजा खारवेल-सिरि १७.