SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ૩૯૮ સમ્રાષ્ટ્ર સંપ્રતિ (पंक्ति १३ वीं)...तु (') जठरलिखिल-चरानि-सिहरानि नीवेसयति सतवेसिकनं परिहारेन (1) अभुतमछरियं च दृथि-नावन परीपुरं सवदेन हय-हथी-रतना(मा)निकं पंडराजा चेदानि अनेकानि मुतमणि रतनानि अहरापयति इध सतो १३. (पंक्ति १४ वीं)...सिनो वसी करोति (1) तेरसमे च वसे सुपवत-विजयचककुमारीपवते अरिहते ( य ?) प-खोण संसतेहि कायनिसीदीयाय यापनाव केहि राजभितिनि चिनवतानि वसासितानि (।) पूजाय रत-उवास-खारवेलं-सिरिना जीवदेहसिरिकपरिखिता (1) १४. (पंक्ति १५ वीं)...(सु)कतिसमणसुविहितानं (नु-१) च सत दिसानं (d) आनिनं तपसि-इसिनं संधियनं (?) (B) अरहत-निसीदिया समीपे पमारे वराकरसमुथपिताहि अनेकयोजनाहिताहि प. सि. ओ......सिलाह सिंहपथरानिसि-( . ) धुडाय निसयानि १५. (पंक्ति १६ वीं)..घंटालचो चतरे च वेदूरिय गमे-थंभे पतिठापयति (,) पानतरिया सतसहसेहि (,) मुरिय-काल वोछिनं च चोयठि अंग-सतिकं तुरियं उपादयति (1) खेमराजा स वढराजा स भिखुराजा धमराजा पसंतो सुनंतो अनुभवंतो कलाणानि १६. (पंक्ति १७ वीं)......गुण-विसेस-कुसलो सवपांसडपूजको सव-देवायतनसंकारकारको (अ) पतिहत चकिवाहिनिबलो चकधुरो गुतचको पवत-चकोराजसिवस-कुलविनिसितो महा-विजयो राजा खारवेल-सिरि १७.
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy