________________
गुरु-स्तुति मंगलं पद्म-जीताद्या, मंगलं - कनको गुरुः । मंगलं सूरिदेवेन्द्रः. कलापूर्णोस्तु मंगलम् ॥
नमस्तुभ्यं कलापूर्ण ! मग्नाय परमात्मनि । त्वयात्र दुःषमाकाले, भक्तिगंगावतारिता ॥
यो गुरुः सर्वभक्तेषु, प्रभुरूपेण संस्थितः ॥ कलापूर्णाय पूर्णाय, गुणैस्तस्मै नमो नमः ॥
ज्ञानं ध्यानं तपो भक्ति-मैत्री गुणानुरागिता । निराश्रया गुणा जाताः, कलापूर्णे दिवं गते ॥
अध्यात्ममूर्ति शशिशुभ्रकीर्ति, संसारभीति परमात्मप्रीतिम् । पयोजकान्ति परमप्रशान्ति, सूरिं कलापूर्णमहं नमामि ॥
टळे जेमना नामथी सर्व कष्टो, फळे जेमना नामथी सर्व इष्टो; बळे पापना पुंज जेना प्रभावे, नमुं ते कलापूर्णसूरीन्द्र भावे ॥
अहो 'कलापूर्ण' पवित्र नाम, जा जीवडा ! ए जपी मुक्ति-धाम । तारे बीजा मंत्र वडे शुं काम ? छे मंत्र मोटो गुरुदेव नाम ॥
विशाल भाल, सुनिर्मल लोचन, सुप्रसन्न मुख मुद्रा, नहीं म्लानि, नहीं ग्लानि क्यारे, नहीं आळस, नहीं तन्द्रा; अद्भुत प्रभु-भक्तिनी मस्ती, अद्भुत क्रिया-स्फूर्ति, कलापूर्णसूरिजी जगमां जय पामो शम-मूर्ति.
- रचयिता : श्री मुक्ति/मुनि
s
*
*
*
*
*
*
*
*
*
*
*
*
*
२९