________________
चन्द्रसूरि
जगदेव मन्त्री जिनवल्लभसूरि
देवमूरि
धनेश्वरसूरि
धर्मघोषसूरि
नमिसाधु
नरचन्द्रसूरि
સંદર્ભસૂચિ
પિ૯ न्यायकन्दलीपञ्जिका (जिनरत्नकोश, पृ. २१९) स्वप्नशास्त्र (अप्रसिद्ध) सूक्ष्मार्थविचारणा सार्धशतक प्रकरण
ભાવનગર, ૧૯૧૫ प्रमाणनयतत्त्वालोक, स्वोपज्ञ वृत्ति
सहित, Poona, 1927 सूक्ष्मार्थविचारणा-वृत्ति __ (जिनरत्नकोश, पृ. ४३५) कालसप्ततिका, सावत्रि
ભાવનગર, વિ. સં. ૧૯૬૮ काव्यालंकारवृत्ति
Bombay, 1886 ज्योतिःसार
મુંબઈ ૧૯૩૮ नरपतिजयचर्या (अप्रसिद्ध) पञ्चग्रन्थी व्याकरण
(जिनरत्नकोश, पृ. २२४ ) बृहस्पतिस्मृति, 'अष्टादशस्मृतयः'
शामली, सं. १९९८ अपराजितपृच्छा
Baroda, 1950 समराङ्गणसूत्रधार, Vols. I-II ___Baroda, 1924-25 राजवल्लभ, ममहापा६, १८११ अन्ययोगव्यवच्छेदद्वात्रि शिकाटीकाः
स्याद्वादमञ्जरी
___Bombay, 1935 आवश्यक-सत्तरी (आवश्यकसप्तति है पाक्षिकसप्तति).
-जिनरत्नकोश, पृ. २४१
नरपति बुद्धिसागरसूरि
बृहस्पति
भुवमदेव
भोज
मण्डन
मल्लिषेणसूरि
मुनिचन्द्रसूरि