________________
w]
ઇતિહાસની પૂર્વભૂમિકા
પાદટીપ १. महाभारत २. १३. ४९-५० ; हरिवंश ९. २४-२६. पण तुम। बायुपुराण, उत्तरार्ध, २४. २७:
आजगाम युवा चैव स्वां पुरी यादवैर्वृताम् । कृतां द्वारवतीं नाम बहुद्वारा मनोरमाम् ॥ २. इति संचिन्त्य सर्वे स्म प्रतीची दिशमाश्रिताः ।
कुशस्थली पुरी रम्यां रैवतेनोपशोभिताम् ॥ पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप । तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥ सियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुङ्गवाः ।
___ महाभारत २. १३. ४९-५२ मथुरा संपरित्यज्य गता द्वारवतीं पुरीम् ॥
महाभारत २. १३. ६५ ____ 3. संक्रमा मेदिताः सर्वे नावश्च प्रतिषेधिताः । परिखाश्चापि कौरव्य कीलैः सनिचिताः कृताः॥
महाभारत ३. १६. १५ समे निविष्टा सा सेना प्रभूतसलिलाशये । चतुरङ्गबलोपेता शाल्वराजाभिपालिता ॥
महाभारत ३. १७. २ ४. अवसद् द्वारकामेत्य वृष्णिभिः परमार्चितः ॥ स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु ।
महाभारत १०. १२. ११-१२ ५. निर्याते तु जने तस्मिन्सागरो मकरालयः ।
द्वारकां रत्नसंपूर्णा जलेनाप्लावयत्तदा ॥ ८. ४० १. ७ (८४. २१-२९)मां समुद्रपा न आवे छ, न्यारे त्यार ५४ाना Rals (२७-२८) वतनुं वन ३ छ.
७. ८१. 34-36 ८. ८५, ५. मेमा नसरीने "वारि" हीछे. ६. ५. २३. १३