________________
१६०
श्रीमद्भगवद्गीता अमृत भोग यह सब कैसा है, जाननेके लिये अव्यवहित पूर्वका निजबोधरूप अवस्थाको लक्ष्य करके कहते हैं कि-हे प्रभो ! कैसे उन तीन गुणोंको अतिक्रम करना होता है ? किस लक्षणसे गुणातीत महात्मन् को पहिचाना जाता है ? और उन महात्माओंके आचार व्यवहार किस प्रकार हैं, वही तुम मुझसे कहो ॥ २१ ॥
श्रीभगवानुवाच। प्रकाश प्रवृत्तिञ्च मोहमेव च पाण्डव । न द्वोष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ॥ २२ ॥ उदासीनवद सीनौ गुणों न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेगते ॥ २३ ॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चन। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥ २४ ॥ मानापमानयोस्तुल्यस्तुल्योमित्रारिपक्षयोः।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥२५॥ अन्वयः। श्रीभगवान् उवाच। हे पाण्डव ! ( यः ) प्रकाशं च ( सत्त्वकार्य ) "प्रवृत्तिं च ( रजःकार्य ) मोहं च ( तमःकार्य ) एव-(एतानि कार्याणि यथायथ ) संप्रवृत्तानि सन्ति ( स्वतः प्रवृत्तानि सन्ति ) न ( दुःखबुद्धया ) द्वष्टि, निवृत्तानि च सन्ति न ( सुखबुद्धया ) कांक्षति; यः उदासीनवत् (साक्षितया ) आसोनः (स्थितः ) सन् गुणैः (गुणकायें: सुखदुःखादिभिः ) न विचाल्यते, ( अपि तु ) यः "गुणाः (स्वकार्येषु ) वत्तन्ते इत्येवं (मत्वा ) अव तिष्ठति न ईङ्गते (न चलति); यः समदुःखसुखः स्वस्थः ( आत्मनि स्थितः) समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः धीरः (धीमान् ), तुल्यनिन्दात्म-संस्तुतिः, मानापमानयोः तुल्यः, मित्रारिपक्षयोः तुल्यः, सर्वारम्भ-परित्यागी, स: गुणातीतः उच्यते ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ ___भनुवाद। श्रीभगवान कहते हैं। प्रकाश, प्रवृत्ति, मोह इन सब गुणकार्यके संप्रवृत्त होनेसे ( तत्तावत्के प्रति ) जो साधक द्वष नहीं करते; और निवृत्त रहनेसे भी ( तत्तावत्के प्रति ) आकांक्षा नहीं करते, जो साधक उदासीनवत् आसीन रह