________________
अथ भंगलाचरणम् ज्ञात्वा सर्वरहस्यमात्मविषयं सर्वात्मजोऽपि स्वयं, यः कारुण्यवशेन तावदलिखद्वयासिकी भारतीम् । तं नत्वाखिलदेवपूजितपदं सर्वार्थसिद्धिप्रदं गीतायाःखलुयोगशास्त्रविहितं व्याख्यानमाख्यायते ॥ यस्मादस्य गुणाश्रयस्य जगतः सृष्टिस्थितिघ्रशन, यश्च कोऽपि विचित्रकौशलमयो धत्ते विभिन्नं वपुः । अन्तय मनसः परं हि पुरुषं पश्यन्ति रुद्धन्द्रिया, योगीन्द्राः प्रणमाम्यहं तमसकृन् निःश्रेयसप्राप्तये ॥ गीते ज्ञानमयि त्वमेव कृपया मद्बोधगम्या भव, वाणी नृत्यतु मे तथैव सरसा जिह्वाग्रभागे. सदा । यत्तेज्यात्ममयं रहस्यमतुलं प्रख्याप्य कल्याणदं.. .. ब्रह्मानन्दरसैः स्वभक्तिमधुरैः लिम्चयमज्ञानहम् ॥
अज्ञानतिमिरान्धस्य ज्ञानाब्जनशलाकया, चक्षुरुन्मीलितं येन ममानुकम्पयैव च । अखण्डमण्डलाकारं व्याप्तं येन चराचरं, तत्पदं दर्शितं चैव तस्मै श्रीगुरवे नमः॥
-प्रणवानन्द खामो