________________
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथा संबोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद् भारतपङ्कजं कलिमलप्रवंसि नः श्रेयसे ॥७॥ मूकं करोति वाचालं पङ्गु लंघयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥८॥ यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः॥ ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः॥६॥
ओम् ।