________________
२८२..
श्रीमद्भगवद्गीता यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥ तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितं ।
स निश्चयेन योक्तव्यो योगोऽनिविण्णचेतसा ॥ २३ ॥ अन्वयः। योगसेवया ( योगानुष्ठानेन ) निरुद्ध ( निवातप्रदीप-कल्पं एकाग्रीभूतं) चित्त यत्र ( यस्मिन् अवस्थाविशेष ) उपरमते ( उपरतिं गच्छति ), यत्र च एव ( यस्मिन् अवस्था विशेषे ) आत्मना ( समाधिपरिशुद्ध नान्तःकरणेन ) आत्मानं पश्यन् आत्मनि तुष्यति ;-यत्र स्थितः ( सन् ) अयं ( योगी ) आत्यन्तिकं (अनन्तं) बुद्धिग्राह्य अतीन्द्रियं ( इन्द्रियसम्बन्धातीतं ) यत् सुख तत् वेत्ति, न च एव तत्त्वतः (आत्मस्वरूपात् ) चलति ;-यं (अवस्थाविशेषं) लब्ध्वा च अपरं लाभं ततः अधिकं न मन्यते, यस्मिन् स्थितः ( सन् ) गुरुणा ( महता ) दुःखेन अपि न विचाल्यते ( नाभिभूयते);-तं (पूर्वोकप्रकारं अवस्थाविशेष) दुःखसंयोगवियोगं (विषयेन्द्रियसंस्पर्शोद्भवा सर्वा मनोवृत्तिः एष दु:ख, तस्य योगेन वियोग: यस्मिन् तं, दुःखरहितमित्यर्थः) योगसंज्ञितम् ( योगशब्दधाच्यं ) विद्यात् ( जानीयात् )। सः ( योगः ) अनिविण्णचेतसा ( निवेदरहितेन चेतसा ) निश्चयेन ( अध्यवसायेन ) योक्तव्यः ( अभ्यसनीयः) ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥
अनुवाद। योग सेवा ( योगानुष्ठान ) द्वारा निरुद्ध चित्त जिस अवस्था विशेषमें उपरत (निवृत्त) होता है, और जिस अवस्था विशेष में आत्मा द्वारा आत्माको दर्शन करके आत्मामें ही तुष्टि लाम किया जाता है, जिस अवस्था विशेषमें स्थित होके, योगी बुदिग्राह्य अतीन्द्रिय अनन्त सुख अनुभव करते है, अथच आत्मस्वरूपसे विचलित नहीं होते , जिस अवस्था लाभ करके पश्चात् दूसरे किसी लाभको जिससे अधिक लाभ करके मनमें नहीं मानते, और जिसमें स्थित होनेसे ( आधिव्याधिरूप ) महत् दुःखसे भी विचलित नहीं होते ;-उसी दुःखांसस्रव विहीन अवस्थाको ही योगशब्द वाच्य जानना। उस योगकी अध्यवसाय सहकार निर्वेद-रहित चित्तसे अभ्यास करना होता है ॥ २० ॥ २१ ॥ २२ ।। २३ ।।
व्याख्या। चित्तवृत्तिकी निरोध अवस्थाका नाम योग है। मन को एकाग्र करके ( १२श श्लोक की व्याख्या देखो ) क्रिया करते करते