________________
सूत्रम् २६८-- 'बीजसूक्ष्मं' शाल्यादिबीजस्य मुखमूले कणिका, लोके या तुषमुच्यते ३॥ सूत्रम् २६९ - 'हरितसूक्ष्म अत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवणे शरीरतः संहननतोऽल्पसंहननं स्तोकेनापि विनश्यति हरितमेवेति ४॥ मूत्रम् २७०- 'पुष्पसूक्ष्म' वटोदुम्बराणां पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, उच्छ्वासेनापि विराध्यन्ते ५॥ सूत्रम् २७१ - 'अण्डसूक्ष्मं मक्षिकालूतापुटक-कीटिका-गृहेकोकिलिका-ब्राह्मणी-कृकलासाधण्डकानि ६॥ सूत्रम् २७२- 'लयनसूक्ष्म लयनं-आश्रयः सत्त्वानाम् , तच्च कोटिकाधनेके सूक्ष्माः सत्त्वा भवन्तीति यथा उत्र्तिगा:-गर्दभाकृतिजीवगृहाः । भिंगु:-केदारादिविवरं । 'उज्जुए' बिलरूपं गृहम् । 'तालमूलए' हिट्ठा विच्छिन्नं उवरि तणुयं विवरं । 'संवोकावत' भ्रमरविवरम् ७॥ सूत्रम् २७३-'स्नेहसूक्ष्म' अवश्याय-हिम-महिकाकरक-हरतनुरूपमिति । 'हरतनुः' यद् भूमीतस्तृणाग्रेषु बिन्दुस्थितं दृश्यते ८ । चूर्णी 'उत्तिंगलेणं' गर्दभउक्केरो गर्दभाकृतयो जोवाः, भूमीए भिगू-फुडिया दाली, 'उज्जुगं' बिलम् , 'तालमूलगं' हिहा विच्छिन्नं उवरिं तणुगं, 'संबुक्कावत्तं' भमंतय" ॥ सूत्रम् २७४-७५-'आयरियं' इत्यादि, पृष्ट्वा सर्वमपि कत्तुं कल्पते । दोसु वि कालेसु विसेसओ वासासु आयरियाई आपुच्छित्ता विहरिउ कप्पइ इति समणाणं सामायारी, यत आचार्यादयः प्रत्यपायं जानते ॥ सूत्रम् २७६-अन्नयरं विगई ति 'एवइअं वा' एतावती 'एवइखुत्तो वा' एतावतीर्वाराः ॥ सूत्रम् २७९- असणं ४ 'आहारेत्तए' आनेतुम् ।। सूत्रम् २८०-'आयावित्तए' सकृत् तापयितुम् , पुनः पुनः प्रतापयितुम् । 'नो से कप्पई' इति वस्त्रादिकं प्रकाशे मुक्त्वा भक्ताद्यर्थ गन्तुम् , वृष्टयादिभावे अप्कायविराधनात् । मुहत्तगं 'जाणाहि' परिभावय ॥ सूत्रम् २८१-'अणभिग्गहियस्सत्ति मणिकुट्टिमादिसद्भावेऽप्यवश्यं संस्तारक एव शयितव्यमित्यभिग्रहवता भाव्यम् । 'आयाणमेतं'ति कर्मणो दोषाणां वा आदानम् । सोऽपि संस्तारकोऽकुचो बन्धनीयः, निश्चल इत्यर्थः, "कुच परिस्पन्दे" इति पाठात्, 'जस्स कंबियाओ न चलन्ति, चले ४ आणाइणो दोसा य जीवव. धश्च । उच्चश्च कर्त्तव्यः, अनुच्चे पिपीलिकादिवधः सर्पो वा दशेत् । 'अट्ठाणबंधि'त्ति पक्खस्स तिन्नि चत्तारि वा वाराओ बंधइ, अन्यथा पलिमंथो । 'अमिआसणो' अबद्धासणिओ ठाणाओ ठाणसंकमेण जीवे वहह । 'असमि' समितिरहितस्य ॥ मंत्रम २८२-'ओसन्नं प्रायशः। प्राणबीजादिका भवन्ति. प्राणाः शङ्कनक-इन्द्रगोपकादि, अणुब्भिन्नाई जाओ हरिया जाया (1)। आयतनं-स्थानम् ॥ सूत्रम् २८३- 'वासावासं तओ मत्तया ओगिन्हई' त्रयो मात्रकाः ॥ सूत्रम् २८४- 'उवायणा' अतिक्रमयितुम् । शेषो लोचादिविधिश्चूर्णितो ज्ञेयः ॥ सूत्रम् २८५- 'अहिगरणं
१गृहकोलिका क्वचिदादर्श ॥२दाली, स्फुटिता राई, 'उज्जुग' इति क्वचिदादरों ॥ . ३. सूत्र-चूर्णि-त्तिषु अणद्वाबंधिस्स इति पाठो दृश्यते ॥४ साम्प्रतमुपलभ्यमानेषु प्राचीनतमेषु चूयादशेषु "भोसन' प्रायशः, प्राणा बीजावगा संखणग-इदगोवगादि अणुन्मित्रवीजातो हरिता जाया आयतनं- . स्थानम् ।" इति चूर्णिपाठो श्यते॥ ५ टिप्पनकादशेषु कस्मिचित अणुमिनाई कस्मिवित् अणभिन्नाई कस्मिबिच भणामिन्नाई इति दृश्यते ।।
दश ॥