________________
• कल्पसूत्रटिप्पनकस्य शुदिपत्रम्
ऋग्
१-८ अड्ढरत्तकाल- अड्ढ [ रत्ताव]
रत्तकाल- २-१९ ऋग२-२९ कारकेशाने -कारके शास्त्रे ३-२५ -विशेपेभ्यः -विशेषेभ्यः ४-१९ -प्रदेश कर्म- -प्रदेशकर्म४-३० २ "रयाणणं १ "रयणाणं ५-२५ 'घ 'घट्ट' , ६-१ -वत्या- वा६-१५ -फलत्वात् तत्र । -फलत्वात् । ७-१० तदेवंविघं । तदेवंविधं ७-२५ एव वयासी एवं वयासी ८-१० नयनोयो- नयनयो१०-२९ जीवको.
जीविको११-२१ गुप्तानिअनेको- गुप्तानि अनेको-
१२-१३ आश्रयतिआश्र- आश्रयति आश्र१२-१८ पियट्ठयाए 'पियट्टयाए' १२-२७ तत्र
तन्न १३-४ अम्मेज्ज अमेजं. १३-२१ प्रकीडित- प्रक्रीडित१३-२३ गणियाबर- गणियावर१३-२४ करेहकारवेह करेह कारवेह १३-२५ गंधवद्वि- गंधवहि१५-१३ मंजु मंजुणा मंजुमंजुणा १५-१४ सर्वव्या सर्वर्या १८-१० राकं १९-११ जनश्रुतिः जनश्रुतिः । २१-३ -रहिताः -रहिता २१-१९ सूत्रम्- सूत्रम् २९१२१-२६ -सन्धामनु- -सन्धानमनु
. एक