________________
૮૬
ठवणाए णिक्खेवो० गाहा [द्वयम् ] | णामठवणाओ गयाओ । दव्वहवणा जाणगसरीर भवि सरीरवतिरित्ता 'दव्वं च दव्वनिक्खेवो' जाई दव्वाइं परिभुज्जति जाणि य परिहरिज्जति । परिभुज्जंति तण-डगल-छार-मलगादि । परिहरिजंति सञ्चित्तादि ३ । सच्चित्ते सेहो ण पव्वाविज्जित, अचित्ते वत्थादि ण घेप्पति पढमसमोसरणे, मीसए सेहो सोवहितो । खेत्तटुवणा सकोसं जायणं, कारणे वा चचारि पंच जोयणाई | कालवणा चत्तारि मासा, यच्च तरिंम कल्प्यम् । भावडवणा कोधादिविवेगो भासासमितिजुत्ते य होतव्वं ॥ ३ ॥ ४ ॥ एतेसि सामित्तादिविभासा कायव्वा तत्थ गाधा
सामित्ते करणम्मि य, अहिगरणे चैव होंति छन्भेया । गत्त-पुहत्तेर्हि, दव्वे खेत्तद भावे य ||५||
ते० गाहा | दव्वस्स ठवणा दव्वठवणा, दव्वाणं वा ठवणा दव्वठवणा, दग्वेण वा ठवणा दव्वठवणा, दव्वेहिं वा ठवणा २, दव्वम्मि वा ठवणा द० २, दव्वेसु वा ठ० २ । एवं खेत्त - कालभावे विगत्त-पुहत्तेहिं सामित्त करणा-ऽधिकरणा भाणितव्या । तत्थ दव्वस्स ठवणा जहा कोई संथारगं गेण्हति, दव्वाणं जधा तिन्नि पडोगारेणं गेण्हति, दव्वेणं जधा वरिसारते चउसु मासेसु एकसिं आयंबिलेण पारेता सेसं कालं अभत्तङ्कं करेति, दव्वेहि मासेणं मासेणं चत्तारि आयंबिलपारणया, एवं निव्यणं पि, दव्वम्मि जधा एगंगिए फलए ठायव्वं, दव्वेसु जधा द मोदीकट्टसंथारए । खेत्तस्स एगगामरस परिभोगो, खेत्ताणं तिगामादीणं अंतरपल्लीयादीणं, करणे एगत्त-पुहत्तेणं णत्थि, अधिकरणे एगखेत्ते परं अद्धजोयणमे ते गंतुं पडिएत्तए, पुहत्तेणं दुयमादीहिं वि अद्धजोयणेहिं गंतुं पडिएत्तए कारणे । कालस्स जा मेरा साठविज्जति – अकप्पिया वासारत काले ण परिघेप्पति, कालाणं चउन्हं मासाणं ठवणा, काण आसाढपुणिमाए कालेण ठायंति, कालेहिं पंचाहे पंचाहे गते कारणे ठायंति, कालम्मि पाउसे ठायंति, कालेसु आसाढ पुण्णिमाओ सवीसतिरायमासदिवसेसु गतेसु ठार्यंति कारणे । भावस्स ओदइयस्स ठवणा, भावाणं खतियं भावं संकमंतस्स सेसाणं भावाणं परिवज्जणा होइ, भावेणं णिज्जरहाए ठाति, भावेहि णिज्जरट्टयाए संगहट्टयाए वेतावच्चं करेति, भावम्मि खतोवसमिते, भावेसु णत्थि, अहवा खतोवसमिते भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स भावेसु ट्रुवणा भवति ॥५॥ एवं ताव दव्वादि समासेणं भणितं । इदाणि एते चेव वित्थरेण भणीहामि । तत्थ ताव पढमं कालवणं भणामि । किं कारणं ? जेण तं सुतं कालवणात्तादे सेणं परुवेतव्वं
T
कालो समयादीओ, पगयं समयम्मि तं परूवेस्सं । णिक्खमणे य पवेसे, पाउस सरए य वोच्छामि || ६ ||
१ णिविओयणं पि प्रत्यन्तरेषु ॥ २ दोमादीकंखी संधारप प्रत्थ० । दोमादीकं पी संथारप प्रत्यन्तरेषु ॥ ३° काले परिघेप्पति प्रत्यः । कालोपरि घेप्पति प्रत्य० ॥ ४° माकालेण प्रत्यन्तरेषु । ५ संकंतस्स प्रत्यन्तरेषु ॥ ६ जं पयं सुप्तं
•
प्रत्य० ॥