________________
॥ जयन्तु वीतरागाः ॥
कप्पसुत्तस्स चुण्णी। (दसामुयक्खंघमुत्तट्ठमज्झयणस्स णिज्जुत्तिगभा चुण्णी) संबंधो-सत्तमासिब फासेत्ता आगतो ताहे वासाजोग्ग उवहिं उप्पाएति, वासाजोगं च खेतं पडिलेहेति, एतेण संबंधेण पज्जोसमणाकप्पो संपत्तो। तस्स दारा चत्तारि, अधिकारो वासावासजोग्गेण खेत्तेण उवहिणा य, जा य वासासु मनाया। णामणिप्फण्णो पजोसमणाकप्पो। दुपदं नाम-पज्जोसमणा कप्पो य । पज्जोसमणाए कप्पो पज्जोसमणाकप्पो । पज्जायाणं ओसमणा पज्जोसमणा । अधवा परि-सव्वतोभावे, “ उष निवासे", एस पज्जोसमणा ॥ इदाणि णिज्जुत्तीवित्थारो
पज्जोसमणाए अक्सराई होति उ इमाइं गोणाई। परियायवक्त्यवणा, पज्जोसमणा य पागझ्या ॥१॥ परिवसणा पज्जुसणा, पज्जोसमणा य पासवासो य।
पढमसमोसरणं ति य, ठवणा जेटोग्गहेगहा ॥२॥ पज्जोसमणाए० गाहाद्वयम् । पज्जोसमणा एतेसिं भक्खराणं शकेन्द्रपुरन्दरवदेकार्थिकानि नामानि गुणनिप्फण्णानि गौणानि । जम्हा पव्वज्जापरियातो पज्जोसमणावरिसेहिं गणिज्जति तेण परियागववत्थवणा भण्णति । जहा-आलोयण-वंदणाईसु जहारायणियाते कीरमाणेसु अणज्जमाणे परियाए पुच्छा भवतिकति पज्जोसमणातो गयातो उवटावियस्स !। जम्हा उउबद्विता दव-क्खेत्त-काल-भावपज्जाया एत्थ पज्जोसविनंति, उज्झिजति ति भागतं होइ, अण्णारिसा दव्वादिपज्बाया वासारचे आयरिजति तम्हा पज्जोसमणा भण्णति । पागतिय ति पज्जोसमण त्ति एवं सव्वलोगसामण्णं । पागतियागिहत्था । एगत्थ चत्तारि मासा परिवसंतीति परिवसणा । सव्वासु दिसासु ण परिभर्मतीति पजुसणा। वरिसासु चत्तारि मासा एगत्थ अच्छंतीति वासावासो। णिव्वाघातेणं पाउसे चेव वासपाउग्गं खितं पविसंतीति. पढमसमोसरणं । उडुबद्धाओ अण्णा मेरा ठविज्जतीति ठवणा । उडुबद्धे एकेक मासं खेत्तोग्गहो भवति, वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवति त्ति जिनहो । एषां व्यञ्जनतो नानात्वम् , न त्वर्थतः ॥१॥२॥ एषामेकं टवणाणामं परिगृह्य णिक्खेवो कज्जति
ठवणाए णिक्खेवो, छको दव्वं च दव्वणिक्खेवो।' खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ ॥३॥ ओदइयाईयाणं, भावाणं जा जहिं भवे ठवणा।
भावेन मेण य पुणो, पिज्जए भावठवणा ॥४॥ १ ओवद्धिता प्रत्यन्तरे ॥ २ ओषद्धातो प्रत्य० ॥ ३ उदईयाईयाणं प्रत्य• ॥ ४ ठविज्जई प्रत्य० ॥ ठाविजइ प्रत्य० ॥