________________
मागच्छइ, जा अट्ठिया चलमाणा छउमत्थाणं चपखुफास हव्वमागच्छह, जा छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वा पासिय व्वा पडिलेहियब्वा भवइ, से तं पाणसुहुमे १॥२६६॥ से किं तं पणगसुहमे ? २ पंचविहे पण्णते, तं जहा-किण्हे नीले लोहिए ह्यलिहे । सुकिले, अत्थि पणगसुहुमे तद्दबसमाणवनए नाम पण्णत्ते, जे छउमत्येणं निग्गंथेण वा निम्गंथीए वा जाव पडिलेहियब्वे भवति से तं पणगसुहुमे २ ॥२६७॥ से किं तं बीपमुहुमे ? २ पंचविहे पण्णचे, तंजहा-किण्हे जाव सुकिल्ले, अस्थि बीयसुहुमे कण्णिपासमाणवनए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा २ जाव पडिलेहियब्वे भवह, से तं बीयसुहुमे ३ ॥ २६८॥ से किं तं हरियसुहुमे ? २ पंचव्हेि पन्नत्ते, तं जहा-किण्हे जाव सुकिल्ले, अस्थि हरियसुहुमे पुढवीसमाणवनए, जे छउमत्थेणं निग्गंथेण वा २ अभिक्खणं २ जाणियब्वे जाव पडिलेहियव्वे भवइ, से वे हरियमुहुमे ४ ॥२६९॥ से किं तं पुष्फसुहुमे ? २ पंचविहे पन्नत्ते, तं जहा-किण्हे नाव मुकिले, अस्थि पुष्फसुहुमे रुक्खसमाणवने नामं पत्रचे, ने कामल्लेणं निग्गंथेण वा २ अभिक्खणं २ जाणियब्वे जाव पडिलेहियव्वे भवति, से तं पुषसुहमे ५॥२७०॥ से किं तं अंडसुहमे ? २ पंचविहे पन्नते, ते जहा-उदंसंडे उकलियंडे पिपीलियंडे हलियंडे हल्लोहलियंडे, जे छउमत्येणं निग्गंथेण वा नि २ जाव पडिलेहियव्वे भवइ, से तं अंडसुहमे ६ ॥२७१॥ से किं तं लेणसुहुमे ? २ पंचविहे पन्नत्ते, तं जहाउत्तिंगलेणे भिगुलेणे उज्जुए तालमूलए संबोकावट्टे नामं पंचमे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियब्वे जान पडिलेहियत्वे भवइ, से तं लेणसुहुमे ७ ॥२७२ ॥ से कि तं सिणेहसुहुमे ? २ पंचविहे पण्णत्ते, तं०-उस्सा हिमए महिया करए