________________
लिए एगंवाससहस्सं निच्च वोसलुकाये चियत्तदेहे जावे अप्पाणं भावेमाणस्स एकं वाससहस्सं विइक्कंतं, तओ णं जे से हेमंताणं चमत्थे मासे सत्तमे पक्खे फग्गुणबहुले तस्स णं फग्गुणबहुलस्स एकारसीपखेणं पुवाहकालसमयसि पुरिमतालस्स नयरस्स बहिया समडमुहंसि उजाणंसि नग्गो हवरपायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं आसाढाहि नक्खतेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अपते जाव जाणमाणे पासमाणे विहरइ ॥ १९६॥
___ उसभस्स णं अरहओ कोसलियरस चउससीइं गणा चउरासीई गणहरा होत्था। उसमस्स पं अरहओ को० असभसेणपामोक्खाओ चउरासीइं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। उसभस्म णं अर० को बंभीसुंदरिपामोक्खाणं अज्जियाणं तिनि सयसाहस्सीओ उक्कोसियों अज्जियासंपया होत्था। उसभस्स पं० सेजंसपासोरखाणं समणोलासगाणं विवि समसहसीलो पंच समस्या उक्कोलियो समागोवासयसंपया होत्य। उसमक्स पं० सुभदापामोक्लाणं समणोपासिषाणं पंच सयसाहस्सीओ चउप्पन्नं च सहस्सा उक्कोसिया समणोवासि०। उसभस्स णं० चत्तारि सहस्सा सत्त सया पनासा चोदसपुवीणं अजिणाणं जिणसंकासाणं उक्कोसिया चोदसपुव्विसंपया होत्था। उसभस्स णं० नव सहस्सा ओहिनाणीणं उक्कोसिया०। उसमस्सणं० वीससहस्सा केवलणाणीणं उक्को। उसभस्स णं. वीससहस्सा छच सया वेउब्वियाणं उक्को । उसभस्स गं. बारससहस्सा छच' सया पन्नासा विउलमईणं अड्राइज्जेसु दीक्समुद्देसु सन्नीणं पंचिदियाणं पज्जतगाणं मणोगए भावे
१जाब अधियासेप्ति, तते ण से भगवं अणगारे जाते जांब अप्पाण च । जाब फलपरिनिव्याणमग्मेणं छ॥ २ छट्रेण ॥ ३ उत्तरास्महाहिं छ॥ ४०या.समणीसंपका चाचा सावगसंपया ग॥