________________
इ वा पढमतित्थकरे इ वा ॥ १९४॥ उसमे अरहा कोसलिए दक्खे पंतिने पडिरूवे अल्लीणभदए वीणीए वीसं पुव्वसयसहस्साइं कुमारवासमज्झे वसइ, वीसं २ चा तेवढेि पुव्वसयसहस्साइं रज्जवासमज्झे वसमाणे लेहाइयाओ गणियप्पहाणांओ सउणरुयपज्जवसाणाओ बाहत्तर कलाओ चोट्टि महिलागुणे सिप्पसयं च कैम्माणं तिन्नि वि पयाहियाए उवदिसइ, २ ता पुत्तसयं रंजसए अभिसिंचइ, अभिसि २ ता पुणरवि लोयंतिएहिं जिअकर्पि० सेसं तं चेव सबं भाणियव्वं जाव दायं दाइयाणं परिभाएत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चेत्तबहुले तस्स णं चेत्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदसणाए सिबियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे जाव विणीय रायहाणि मज्झं मज्झेणं निग्गच्छइ, नि २ ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, तेणे २ ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठियं लोयं करेइ, २ ता छटेणं भत्तेणं अप्पाणएणं आसाढाहिं नक्खतेणे जोगमुवागएणं उम्गाण भोगाणं राइन्नाणं च खत्तियाणं च उहि सहस्मेहिं सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए॥ १९५॥ उसमेणं अरहा कोस
१वा। तेण कालेणं तेणं समपणं उसमे च-छ ॥ २०स्साई महारायन्नवासमझे वसित्ता तेवट्टि पुग्धसयसहस्साई रज्जे बसमाणे च-छ॥ ३ बावत्तरिं ग-च-छ ॥ ४ चोसट्टि छ । ५ कमेणं ग॥ ६ रज्जे अभि० क ॥ ७०त्ता तेसीई पुव्धसतसहस्साई अगारमज्झे वसित्ता पुण० च ॥८प्पिपहिं देवेहिं ताहिं इट्टाहिं जाव भविस्सति त्ति कट्ट। पुबि पि य गं उसहस्स० कोसलियस्स माणुस्साओं गिहत्थधम्माओ अणुत्तरे अधोहिए णाणदसणे होत्था। तितेणं उसमें अरहा कोसलिए तेणं अणुत्तरेण अधोहिएणं नाणदंसणेण अप्पणो णिक्खमणकालं आभोएति, २त्ता चेच्चा हिरणं जाव परियाभाएत्ता च-छ॥ ९ सीयाए ग-च-छ । १. ०णीयरायधाणीए मौ च ॥ ११ अहे सीयं ठविति, २त्ता सीयातो प्रच्चोरुहति, सतमेव आमरणमल्लालंकार ओमुयति, सयमेव बउ छ॥ १२ उत्तरासाढा छ ॥ १३ चाहिं पुरिससह च-छ।