________________
ओ २ ता सयमेव पंचमुट्ठियं लोयं करेइ, २ ता छटेणं भत्तेणं अपाणएणं चिचाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तेगेणं पुंरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए॥१६४॥ . अरहा णं अरिहनेमी चउप्पन्नं राइंदियाइं निचं वोसट्ठकाए चियत्तदेहे तं चेव सव्वं जाव पणपनेइमस्स राइंदियस्स अंतरा वट्टमाणे जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयबहुले तस्स णं अस्सोयबहुलस्स पन्नरसीपक्खेणं दिवसस्स पच्छिमे भीगे उप्पिं उर्जितसेलसिहँरे वडपायवस्स अँहे छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्वेणं जोगमुवागएणं झाणंतरियार वट्टमाणस्स जाव अँणते अणुत्तरे जावं सव्वलोए सव्वजीवाणं भावे जाणमाणे पासमाणे विहरइ॥१६५॥
___ अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा गणहरा होत्था । अरहओ णं अरिट्टनेमिस्स वरदत्तपामोक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। अरहओ णं अरिट्ठनेमिस्स अजजक्खिणिपामोक्खाओ चत्तालीसं अजियासाहस्सीओ उकोसिया अजिया संपया होत्था। अरहओ अरिहनेमिस्स नंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणतरि च सहस्सा उक्कोसिया सेमणोवासगसंपया होत्था। अरहओ अरिहनेमिस्स महासुव्वया पामोक्खाणं तिनि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । अरहओ अरिटु० चत्तारि सया चोहसपुब्बीणं अजि
१पुरिससाहस्सीए सद्धिं छ॥ १०वमए रातिदिए अंतरा छ॥३०माणस्स घ॥ ४-५ आसोय० घ-छ॥ ६ भागे उज्जि क-च ॥ ७०हरसि घेडसपाय ग-छ॥ ८ अहे अट्टमेणं भत्तणं ग-छ ॥ ९ अणते अणुत्तरे केवलनाणे उप्पन्ने । तप ण अरिहा अरिट्रनेमी सब्ब० ख। अणंते जाव केवलनाणदंसणे समुप्पण्णे। तते ण से अरहा जाते विहरह छ ॥ १.जाव जाणमाणे च ॥ ११ सावगसंपया ॥ .