________________
द्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नगरे समुद्दविजयस्स रनो भारियाए सिवाए देवीए पुव्वरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए वेकंते, सव्वं तहेव सुमिणदंसणदविणसंहरणाइयं एत्थ भणियव्वं ॥१६२॥ तेणं कालेणं तेणं समएणं अरिहा अरिट्ठनेमी जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खेणं नवण्हं मासाणं जाव चित्ताहिं नक्खतेणं जोगमुवागएणं अरोगा अरोगं पयाया। जम्मणं समुद्दविजयाभिलावेणं नेतव्वं, जाव तं होउ णं कुमारे अरिहनेमी नामेणं ॥१६३॥
अरहा अरिट्ठनेमी देखे जाव तिनि वाससयाइं कुमारे अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहिं जीयकाप्पिएहिं 'देवेहिं तं चेव सव्वं भाणियव्वं, जाव दायं दाइयाणं परिभाएत्ता जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुव्वण्हकालसमयसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नगरीए मज्झं निग्गच्छइ, नि २ ता जेणेव रेवयए उजाणे. तेणेव उवागच्छद, उ २ असोगवरपायवस्स अहे सीयं ठावेइ, सीयं २ त्ता सीयाए पच्चोरुहइ, सी २ ता सयमेव आभरणमल्लालंकारं ओमुयइ,
१ पकते। भरहा णं अरिटनेमी तिण्णाणोवगए होत्था, चइस्सामीति जाणति, चयमाणे ण माणति, चुतो मि त्ति जाणति । जं स्थणि च अरहा अस्ट्रिनेमी सिवाए देवीए कुच्छिसि गठभत्ताए धक्कते तं रयणिं च णं सा सिवा देवी सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहोरमाणी०एवं सुमिणदंसण सव्वं । तेणं कालेणं च-छ॥२जायकम्मं जहा बद्धमाणस्स । तेणं कालेणं तेणं समरण अरहा छ ॥३०लापेणं भाणियव्वं च ॥ ४ दक्खे पतिण्णे पडिरूवे भदए विणीए तिम्मि च ॥ ५ कुमारवास० च-छ ॥ ६ देवेहिं ताहिं इट्टाहि जाव भविस्सति ति कट्ट। पुब्धि पि य णं अरहतो अरिटनेमिस्स माणुस्सातो गिहत्थधम्मातो अणुत्तरे अधोधिए णं णाणदंसणे होत्था। ततेणं अरहा अरिट्रनेमी तेणं अणुत्तरेण अधोधिएणं णाणदंसणेण अप्पणा णिक्खमणकालं आभोएति, रत्ता चेच्चा हिरणं जाव परियाभाएत्ता च ॥७समणुगम्ममाणमग्गे सेसं तं चेव बारवतिं नगरि मज्झ च-छ॥ ८ उज्जाणे जेणेष असोगवरपायवे तेणेष च॥९०काराइं ओमु० च ॥