________________
करेह, चारगसोहणं २ ता माणुम्माणवद्धणं करेह, माणु २ ता कुंडपुरं नगरं सम्भितरबाहिरियं आसियसम्मज्जियोवलेवियं सिंघाड़गतियचड़कचञ्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्ठरत्यंतरावणवीहियं मंचाइमंचकलिय नाणाविहरागेभूसियज्झयपडागमंडियं लाउल्लोइयमहियं गोसीससरसरत्तचंदणददरदिण्णपंचंगुलितलं उवैचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्टवग्वारियमल्लदामकलावं पंचवन्नसरससुरहिमुक्कपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुकतुरुक्कडझंतपूर्वमघमधितगंधुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं नडनगजल्लमल्लमुट्ठियवेलंबगपवगकहगपढकलासकआईखगलंखमंखतूणइल्लतुंववीणिय - अणेगतालायराणुचरियं करेह कारवेह, करेत्ता कारवेत्ता य यसहस्संच मुसलसहस्सं च उस्सवेह, उस्सविता य मम एयमाणत्तियं पञ्चप्पिणेह॥९७॥ , तए णं ते णगरगुत्तिया सिद्धत्थेणं रना एवं बुत्ता समाणा हट्टतुट्ट जाव हियया करयल जाव पडिसुणित्ता खिप्पामेर्वं कुंडपुरे नगरे चारगसोहणं जाव उस्सवेता जेणेव सिद्धत्ये राया तेणेव उवागच्छंति, २ त्ता करयल जाव कडु सिद्धत्यस्स रनो एयमाणसियं पञ्चप्पिणंति॥९८॥ तए णं से सिद्धत्थे राया जेणेव अट्टमसाला तेणेष उवागच्छद, तेणेव उवागच्छित्वा जाव सव्वोरोहेणं सव्वपुप्फगंधवत्थमल्लालं
१०रागऊसियजयपडागातिपडाग० च-छ। २ उपाहिय० ग॥३०धूवसुरभिमव० ॥ १०णियसूतमागहपरिवितं पूयामहामहिमसंपउत्तं यसहस्संचकसहस्संच ऊसवेह छ॥५ जूयसहस्सं आयामजामाहियसकारं च पूामहिमसंजुत्तं ऊसवेह च ॥ ६ तास अच्चेध य पुपध प, [२ता य मम पयमाणत्तियं खिप्पामेव पच्च० छ॥ ७ ते कोडंबियपुरिसा सिद्ध छ॥ ८०मेव खत्तियकुंडग्गामे नगरे चारगसोहणकरेंति,तहेब जाव चक्कसहस्संच ऊसर्विति, ऊसवेत्ता अच्चेति य पुपति य पयमाणचियं खिप्पामेन पच्च० ॥९ततेणं से सिद्धत्थे सलिए जेणेव अट्टणसाला तेणेव उवागच्छति दोचं पिकोडुबियपुरिने सहावेति,२क्ता एवं पदासी-खिप्पामेव भो देवाणुप्पिया! कुंडपुरे नगरे उस्सुक्कं उक्करं उक्टुिं अदिज्ज अमेज्जं अभडप्पवेसं अदंडकोडडिम अधरिमं अगणिम सब्बिडीए सबजुतीय सव्ववलेणं सब्यासमुद्रपणं सब्वायरेणं सब्यसं.