________________
पडिपुन्नाणं अट्ठमाण य राइंदियाणं विइक्ताणं - उच्चट्ठाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जतिएसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवातंसि निष्फण्णमेदिणीयंसि कालंसि पमुदितपक्की लिएसु जणवएसु- पुव्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं आरोगा आरोगं दारयं पैयाया॥९३॥
जं वणिं चणं समणे भगवं महावीरे जोए सा णं रयणी बहूहिं देवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य उप्पिजलमाणभूया कहकहभूया यावि होत्था ॥९४॥ ज रयणि च णं समगे भगवं महार जाए तं रयणि चणं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरनवासं च सुवनवासं च रयणवासं च वयरवासं च वत्थवासं च आहरणवासं च पत्तवासं च पुष्फवासं च फलवासं च बीयवासं च मल्लवासं च गंधवासं च वण्णवासं च चुष्णवासं च वसुहारवासं च. वासिंसु॥९५॥ तएणं से सिद्धत्ये खेत्तिए भवणवइयाणमन्तरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पसूसकालसमयंसि नगरगुत्तिए सद्दावेइ, नगरगुत्तिए २ ता एवं क्यासी॥९६॥ खिप्पामेव भो देवाणुप्पिया! कुंडपुरे नगरे चारगसोहणं
एतचिह्नमध्यवर्ती पाठ : अर्वाचीनास्वेव प्रतिषु दृश्यते ॥ २ अगेगा अरोगं ग ॥ ३ पसूया छ॥४विनवतितमसूत्रानन्तरं ग प्रतौ इदमेकं सूत्रमधिकं वर्तते । तथाहि-जं रयणि चण समणे भगवं महावीरे जाए त रयणि च णं बहूहिं देवेहि य देवीहि य उपयंतेहि य उप्पय तेहिय उज्जोषिया पाधि होत्था ॥ ५ जाप तं रयणि चणं बहवे क-ख-ग-घ॥ ६ देवीहि य ओवतमाणेहि य उप्पयमाणेहि य पगालोए खोए देखुज्जोय देवुक्कलिया देवसग्निवाए देवकहकहर देवुपिजलमालभूते आविहोस्था ॥ ९४ ॥ ॥ ७ य उज्जोरिया याधि होत्था उम्पिजलकभूता च ॥ ८ धारी तिरि० क-स-1 ॥ ९०गा सकधयणसंदेसे सिद्ध छ रयणवहरवत्थआभरणपत्तपुप्फवायवुट्टिच मल्लगंधचुण्णवुट्टिच षसुधाराए वासं वासिसु ॥ ९५।। च ॥ सलिए समणस्स भगवओ महावीरस्स भवण च ॥ १९ कालंसि मग०क-ख ॥