________________
श्वतीय-अध्याय ?
९९७
कस्मात्प्ररोदनाऽथोऽकस्माच्छोचनाऽनृतवादिनी कारणात् पुत्रीया काम्येष्टिरहन्यहन्युक्ता, सा घस्मराऽथो आहुः सर्वाशिनी स्वमतकारिणी ह्यस्याः पापं शयमति तस्माजनन्याऽपि सह पथ्यवचनभोजनत्यागिनी भृशमश्रद्दधाना पर- भोक्तुं नार्हति गर्भिणी ॥८॥ विजातापहिंसिका स्वार्थपरा परार्थविलम्बिनी
? स्त्री, प२५२ यमन त्य प्रतीपा भर्तरि, पुत्रषु च निःस्नेहा, तैश्च नित्य- ती डाय; भी माया, शाय-पवित्रता शपथा, स्वश्वशुरननन्दादेवरानृत्विजमन्यान् वा भने विध्याथी २डित डाय? खीवाना, तत्स्थानीयान्महतो वाऽवमन्यते तथैनान्मन्युना आयोनी, प्राझयाना, शुरुमा-पीना, निर्दहन्त्यभिशपन्ति वा, सपत्नी वा दुःशीला
| વૃદ્ધોનો તથા સજનોનો ઠેષ કરવાના पापचक्षुरभिध्यायति, मन्त्रासदौषधकर्मभिर्वैनाम
સ્વભાવવાળી હોય, દુરાચારિણી તથા અહંभिचरति, मूर्ध्नि चाभिहन्ति बालं, न चैषां
કારિણું હોય, અસ્થિર સ્વભાવની હોય; सुखदुःखज्ञा भवति, मित्रद्रोहिणी ह्यमङ्गलवादि
વેર, કજિયા, માંસ, હિંસા, નિદ્રા તથા नी शान्तिहोमजपदानबलिकर्मवस्त्ययनावष्ठी
મિથુન જેને પ્રિય હોય; ઉગ્ર સ્વભાવની હોઈ वनपरिचुम्बनपरिष्वजनपरिवजिता स्थानेष्वपि
મર્મભાગોને પીડતી હોય, સર્પ જેવા भवति; तस्या एभिः कर्मभिरन्यैश्चाशुभैः पूर्व
સ્વભાવની હોય, બહુ જ બકવાદો કર્યા કરતી कैश्चेह कृतैरतिपानभोजनस्वप्नव्यायामसेवनैश्च | छिद्रेष्वेतेष्वधर्मद्वारेषु जातहारिणी सजते। अथो
હોય, કોઈથી પણ ભય પામતી ન હોય, पतिरस्या एवंशीलो भवति । तयोरसाध्यां जात
અકસ્માત્ હસતી હોય, અકસ્માતું ખૂબ हारिणी विद्यात् । अथो दम्पत्यो–रेकतरोऽ
૨ડતી હોય, અકસ્માત્ શેક કર્યા કરતી धार्मिको भवति कृच्छ्रा भवति । उभयोस्तु धा
હેય, અસત્ય બોલવાનો સ્વભાવ ધરાવતી मिकयोराजवयोरनभिमानिकयोररोगयोश्च प्रजा
હાય, વધુ પ્રમાણમાં જે ખાધા કરતી હોય, वर्धते । यदा वा स्त्री प्रथमगर्भिणी म्रियमाणा
હરકોઈ પદાર્થને ખાવા ટેવાયેલી હોય, पत्याभिरालिभिर्वाऽन्याभिरचौक्षाभिरशुभाभिर
પિતાના જ મત પ્રમાણે કર્યા કરતી હોય, सतीभिरमानुषपरिगृहीताभिर्जातहारिणीसक्ताभि
હિતકારી વચન તથા ભજન ત્યજી દેતી र्वा संयोगमुपैति, सह भुङ्क्ते, सह स्नाति,
હેય, અતિશય અશ્રદ્ધાળુ હય, પારકા वस्त्रालझारं वाऽऽददाति तासां स्नानमत्रबलि- सतानेनी भूम सा ४२ती डाय, स्वाथभमीराक्रामति. विशेषादातवोपहतानि चैतानि भi d५२ २४ती डाय, भीनमानी केशलोमनखोद्वर्तनकजीर्णवस्त्रावकर्तनान्याक्रामति. ममा वि ४२ती डाय, पाताना पति भोजनशेष पानशेषमौषधशेषं गन्धशेष पुष्पशेष त२५ विरुद्ध पतन ४२ती डेय, सताना जीर्णोपानही वा दधाति, तदा जातहारिणी ५२ २२२डित साय, सताने। 43 यम सजते । यदा वैनां प्रथमगर्भिणी वा दर्शनीयां सो पाती डाय; ससरा, ना, हिय२, वपुष्मतीमरोगां पीनश्रोणिपयोधरोरुबाहुवदनाम- याशिय माझ मने ते सिवायना भीभिजायमानसौभाग्यां सुकेशी विशालरक्तान्त- । तमनु स्थान घरात न मोटा लोचनामभिवर्धमानलोमराजि स्निग्धकरचरण- હોય તેઓનું જે અપમાન કરે; તેમ જ એવા नखरष्टित्वचमतिसुकुमारीमक्लेशसहामनायास- પૂજ્યોને કેધથી જે બાળ્યા કરતી હોય અને परमां कालयोगादभिवर्धमानगर्भामुपचीयमान- साने गाणे ती डाय, शयन आणे। वपुषमाप्यायमानपयसं स्त्रियं गर्भिणीं दृष्ट्वा ती डाय, हुट २मावनी दृशयारि दुरात्मानोऽन्वीक्षन्ते न चास्याः शान्तिकर्म डाय, पापी हष्टिवाणी डा मम विया। क्रियते तदाऽस्या जातहारिणा सजते । एतस्मात् ४ा ४२ती ।य, मत्री, हुट भी मने दुष्ट