________________
परिशिष्टम्
[४४५ प्रासादसम्याधपादो वा त्रिपाद सम्यक यथा | प्रासादस्य समानं च शोभनं विधिरुच्यते भवेत्
तेषामुपानसमायुक्तं उत्तरां समसोमकम् प्रासादस्य समानं च कल्पयेदधमण्डपम
प्राकारं परिवारं च द्वारशोमं च गोपुरम् मूलप्रासादमात्रं तु एका पादमेव वा | पतंषां वर्गभेदं च राजगध्यं विनश्यति तद्वयं द्वयमयं च त्रिगुणद्वित्रिपादकम् । प्रासादस्यैव शालायां सभामण्डपमदभतम् । एवं मानविधिप्रोक्तं महामण्डपमुच्यते । समाभित्तिश्च बाह्यव स्तंभांशं पककूटकम् । महामण्डपसमानं वा एकाध द्विगुणं समाभित्तिश्चारभ्य पायस्तंभमथापि वा । भवेत् ।
कुयमारभ्यकं स्तंभ पञ्चकं परिकल्पयेत् एकत्रपादमानं तु द्वयाधं द्वित्रिपादकम् । | प्रासादभित्तिमारभ्य सप्तस्तंम विशेषतः। प्रयसंख्यातिगं मानं कल्पयेत् नर्तमण्डपम् | सर्वालंकारसंयुक्तं सभामरहनिर्वयम्
॥ों तत् सत् ॥