SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४३६] मानसारे विमानं भवनं हायं साधं धामनिकेतनम् त्रिःसतांशे प्रस्तर चत्तरांगस्तत्वधं स्यात् प्रासादं सदनं सद्मगेहमावस गृहम् । सातुभागं कलान्तं। मालयं मिलयं वा समस्तिदं वस्तु वास्तुकम् मालिगान्तयास्विगस्तत् प्रदीक कुर्यात् दुवे क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् । वाधनमनिहा। लयं क्षयमागारञ्च तथोदयसितं पुना अथवा प्रस्तरोत्सेधं दण्डमानेन कारयेत् स्थानं मिन्यावमुक्तानि पर्यायाख्यानि पण्डितैः । दण्डमध्यं त्रिपादावं मुक्तारं त्रिविधं भवेत् गेहं तु भूतंशं त्रयांशं गर्मगेहकम् कपोता द्विदण्डाधं लंबन अर्धदण्ड कश्च । धानमागे तु सप्तांशं युगांशं नातिरोहकम् तत्सम निर्गमवापिदण्डं सार्धदण्डकम् पाणशं नवभागेम रुद्रांशे नवभागं तु शेषप्रस्तारमानं तु पञ्चभाग विधीयते यामे त्रयोदशांशे तु ध्यंशे नवभागं तु मालिंगसमांशेन कुयादन्तरितं पुना सप्तदशनवांशकम् स्तारा) तु ते सर्वे प्रत्युत्सेधात् विभागाभ्यां मेकांशवाधनं भवत् मातिगेहविशालता विस्तारा) तु ते सय हम्य ताराप्टमागेकं हीनं वेदिकं विस्मृ(स्तृतम्। नातिगेहविशालता वेदितारं चतुर्भाग् विस्मृ(स्तृतम् पकद्वित्रिचतुष्कं च षडंशांशेकभूमिके शिखरस्य त्रिभागेकं नाभिकाविस्मृ(स्तृ)तं भवेत् पञ्चषट्सप्तमागं तु द्वितलस्य विधीयते । शिखरे पञ्चभागे तु व्यंशं फलकविस्मृ(स्तृतम् समाष्टनवभागं तु दशैकादशभागिकम् फलिके पञ्चभागे तु वेदाधैं पद्मविस्मृ(स्तृतम् त्रितलस्य विधातव्यं भागमेवं प्रकोर्तितम् । पद्मरागत्रिमागेकं कुंभसैधिवलग्नकम् त्रिचतुष्कं च परमात्रं पादविपमिष्यते। वलग्नस्यत्रिभागेकं कुंभस्योपरि कन्धरम् सपादसार्थ(ध)पादनं द्विगुणं द्विगुणं तु वा अन्धरं त्रिगुणं पालितं त्रिभागेन कुडमलम् दास्तंभस्य विस्तारं सर्वधाना प्रकीर्तितम् समं त्रिभागमध वा महानासिविनिर्गमम् अथवा पादविकंपं पादात्सेधं वशेन हि तदयसस्त्रिचतुर्भागं होनं स्कन्धरतुंगकम् तत्तत् पादादयेयं तु वसुनन्ददशांशक शक्तिध्वधं(ज)तदूर्वाचं(च) त्रिपादं वा विधीयते एकैकपादविष्कंपमदाडस्यैव वर्तति । कन्धरोच्च त्रिभागेकं वेदिकादयमोरितम् विभागद्वयमर्थ(ध) वा चतुर्भागन मेव वा सार्थदण्ड द्विदण्डं या क्षुदनास्या विशालकं कुद्यस्य स्तंभविस्तारं प्रासादे सार्वदेशके पादात्सेधे वन्दि नन्दाप्टाभागे द्वारोत्सेधे तत्त. रसमुनिव सुभागे स्तंमं तुंगेशकेन दृढतरमिति देकांशहीनं । मोकं न चानतं वेदिकायां । विस्तार स्यात् तत्ततुश्वार्धमानाद्वारं कुयात् तदुदयगुणवेदेष्कशकैकं शमथं द्वयमुपरि च ___हऱ्यामध्ये सुराणाम् । बन्धम् शेषामं गलं स्यात् योगव्यासपादविष्कभमानं पादाधिक्यं पादमधं त्रिपादम्। चन्दांश्चिन्यो स्थाणु चितांशयुग्मं शैवं कुंभे । बाहुल्यं स्यादुच्चा वेदभागे बाह्य साधे क्षेपण मूर्ध्निकण्ठे समञ्चे। तु त्रिभागे। पादे पादाथा(धा)रके अष्टांशतुंगे पदवर्गा | भित्तिासे द्वादशांशे तु बाह्ये पाश्चशिान्त स्यात् सञ्चितचैक शौक भूमा। । द्वारयोगस्य मध्यं तद्वतवान्तं स्तममा
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy