________________
परिशिष्टम्
( ख )
अथ गोपुरलक्षणं कथ्यते
अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम् । अन्तर्मण्डलासारादि अथ प्राच्यते क्रमात् ॥ द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यवत द्वारपुरमित्येते क्रमान्नाम प्रकीर्तिताः । पकादि भानुभूम्यन्तं द्वारशोभां प्रकरूपयेत् त्रिभूमिद्वात्रिंशभूम्यान्तं द्वारशाला द्वितीयके । त्रिभूमिर्वा चतुर्दशभूम्यन्तं द्वारप्र (प्रा) सादवत् कुरु चर्तुभूम्या तुहयां पञ्चादशवन्तं तु वा । पञ्चभूम्यादिमारभ्य पोडशानतलन्तु वा अथ वा सर्वशालानां यथायुक्ति प्रकल्पयेत । त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् नवपक्तिकराद्यं तु पकद्वित्रितलं तु वा । रुद्रभानुकराभ्यां तु चतुष्पञ्चकुलं तु वा त्रिपञ्चहस्तां विशान्तं रस सप्ततलं तु वा । किं (बि) शान्तं प्रष्टरुद्रतलं तु वा ॥ त्रिसप्तहस्तचत्वारिवशमेकादशतलं तु वा घट वेद हस्तपञ्चाशत् भानुत्रयोदश सप्तविंशति हस्तादि पष्ट्यन्तं तु विशेषतः चतुर्दशतलं वापि पञ्चदशतलं तु वा । त्रिंशं हस्ताद्यर्शान्यंत पोडशानांतलं तु वा यथा विशाला यथा हस्तमानं तु वर्धयेत ।
....दिनौ हर्म्यमूलस्या विशाले " मूल (प्रा) सादविस्तारे सप्ताष्टनवभापि (जि) ते दशैकादशभागं तु एकांशं रहितं क्रमात् शोमा दिगो पुरान्तानां विपुलं कीर्तितं क्रमात ॥ fare भास हर्म्याणां गोपुराखां तु दीर्घकम्
मूनालय विशालं तु चतुष्पञ्चषदंश के सप्ताष्टांक दोनं तु ध्वन्दशो मोयं भवेत् मूलगेहं त्रिभागेकं भागमधीशमेव वा त्रिचतुरंशे तु गुणां तु तथैव च पञ्चभागं तु वेदांशं सान्तेषु प्रथमादिषु शोभा दिगोपुरान्तानां तत्तच्चान्यान्तयं क्रमात् । तन्तदंशेवशात् वृद्धिशोमादोनां तु विस्तरम् अल्पेवं हर्म्यमानं स्यात् हस्तमाने तु पूर्ववत् । सपाद सार्धपादनात् द्विगुणात् द्विगुणं तु वा त्रिभाभागं तु द्विभागं तु तथैव च । शमादिगापुरं तान्तु एवं स्यात् हर्म्य प्रगृह्यनाम् ते किञ्चिद्विशेषोऽस्ति तद्विशेषं शृणुष्वति हस्तमानेन विस्तारात गृहीते तु विशेषना । हस्तक्षेोगप्रवृध्या वा हान्या वा पुण्यमाचरेत् प्रायादिशोभतेभेदं हस्तमानेन कल्पितं । अधिष्ठानस्तंभवर्गल पञ्चरं कूट कोष्टकम् विस्तारायांमतन्मानं मुपरिपरिवर्गितः । पादाभ्यन्तरे मध्ये बाह्ये पाद तले तले त्रिविधं गोपुरमाख्यातं षोडशानां तलं भवेत् विस्तारायामसमाख्यातं तेषां तुंगमथेोच्यते । विस्तारे सप्तभागं तु तत्तुंगे वसुमागया विस्तारसप्तरूपांशे द्वितीयं उच्चायं भवेत् । विस्तारे सप्तभागं तु पञ्चाशं तु तृतीयकम् विस्तारे सप्तभागं तु षडंशं तु त्रयोदश विस्तारे सप्तभागं तु चतुर्दशांशं तु पञ्चमे पते गापुरसप्तारं षोडशांशं तदुच्चयम् ।