________________
३१४
मानसारे
164
168
172
गुगर्भगृहे मध्ये सप्तमाग() विभाजिते । मध्ये प्रापदं चैव परितबाटदिवौकसः ॥६६॥ मानुषाशं तु दाह्ये परितः षोडशांशकम् । चतुर्विशांशकं बाझे परित: पैशाचमेव च ॥७॥ मध्ये प्रापदे सप्तसप्तभाग(ग) विभाजिते । नयां मन्यमे प्रसूत्रं तत्परिकल्पयेत् ॥१॥ वद्वामे विष्णुसूत्रं स्यात्तद्राझे परिकल्पयेत् । तत्सूत्रात् (त्र)द्वयोर्मध्ये शिवसूत्र प्रकल्पयेत् ॥ ७२ ॥ प्रम[ख] विष्णुसूत्रं [च] स्यान्मध्ये च शिवसूत्रकम् । एवं तु चैकलिङ्गं स्यात्स्थापयेच्छिल्पि(ल्प)वित्तमः ।। ७३ ।। बहुलिङ्गप्रतिष्ठा चेत्तत्तदेका(क)पदोक्तवत् । कुर्यादेव पदे विष्ण(प्यो) ब(ब)हुधा चैकमेव वा ॥ ७४ ।। गर्भगेहस्यले धारनील(यीय)मध्ये समं भवेत् । प्रज्ञानादधिकं अभिनं चेत्सर्वदोषदम् ॥ ७ ॥ वस्मात्परिहरेत्सर्वदेवतास्थापनं बुधः । बेरस्यैकशिला प्रोक्तं(ता) लिङ्गानां तवतुःशिखा ॥ ७ ॥ नन्यावर्ता)कतिः(ति) स्थाप्य(पयित्वा) तथा चैकाश्मना भवेत् । प्रयो(ब) पाषाणकूर्माख्यं चोर्ध्व(;)धारमिति स्मृतम् ॥ ७७ ।। इत ऊर्ध्व शिलादौ [तु] पीठके वापि चोदयम् । उक्तवत्कल्पयेच्छिल्पी हीनाधिक्यं न कारयेत् ॥ ८ ॥ खापयेखिोरै() स्यपतिः स्थापकैः सह । लिङ्गाना पीठकानां च देवदेव्याच हयंके ॥ ६ ॥ शिलासंग्रहण(बस्स) सम्यगलत वक्ष्यते धुना। . पर्वते वा वने वापि स्थपतिः स्थापकैः सह ॥८॥ प्रभाते तु समुत्वाय कर्ता पानुचरैः सह । मार्गके चोक्तवत्सर्व पार्श्वे तु शकुनानि वै ॥१॥ सुमुह मुलानेच शिखासंग्रहणं भवेत् ।
वर रवा(चमा रोप्य शिल्पशाखां प्रविश्य(श)ति ॥२॥
176
180
184
188