________________
विषयसूची
पृष्ठाकार प्रकाशनवृत्तम् (Bistory of publication) ..
ix-xi प्राचीनहस्तलिखित पुस्तकानां विवरणम् (Description of MSS.) ri-xviii सम्पादनरीतेाख्या (Method followed in preparing the text) xix-xxii उपकारस्मरणम् (Acknowledgment)
....xxiii-xxiv संस्कृतभूमिका .... अध्यायाः १ संग्रहः २ शिल्पिलक्षणपूर्वकं मानापकरणविधानम् ३ वास्तुप्रकरणम् .... ४ भूमिसंग्रहविधानम् ५ भूपरीक्षाविधानम् .... ६ शड्डस्थापनलवम्
१४-१८ ७ पदविन्यासलक्षणम्
१९-२८ ८ बलिकर्मविधानम् ....
२९-३१ ९ प्रामलक्षणम् ....
३२-५१ १० नगरविधानम् ....
५२-५६ ११ भूमिलम्बविधानम्.... १२ गर्भविन्यासविधानम्
६३-७१ १३ उपपोठविधानम् ....
७२-७७ १४ प्रधिष्ठानविधानम्
७८-९३ १५ स्तम्भलक्षणम् .....
९४-११० १६ प्रस्तरविधानम् ....
१११-११८ १७ सन्धिकर्मविधानम्
११९-१२६ १८ विमानलक्षणम् ....
१२७-२४२ १९ पकतलविधानम् ....
.... १४३-१५२ २० द्वितलविधानम् ....
.... १५३-१५७ २१ त्रिवलविधानम् ....
.... १५८-१६०