________________
१०४
[अध्यायः
272
276
280
मानसारे वरदासीस्मरं वामे शुभदं दक्षिणेऽशुभम् । वायसं च मयूरं च दीर्घपुच्छ तथैव च ॥ १३४॥ कृष्णपक्षद्वयं चैव श्वेताक्षं ककलासकम् । रक्तबोध च फणिनं सारङ्ग व्याघ्रमेव च ॥१३५॥ जम्बुकं च दबा वाम(माद्) दक्षिणे गमनं शुभम् । दक्षियं वामतो गच्छेदशुभं भवति ध्रुवम् ॥१३६ ॥ मन्धकं शकुन चैवारण्ये श्वेतलोचनम् । हरियं च शशं चैव मार्गकीटं तथैव च ॥१३७॥ बहुवर्ण च गृधं च रक्तवानं च सूकरम् । दरियाद्वामगमनं मङ्गल भवति ध्रुवम् ॥ १३८॥ वामतो इपिणे गच्छदशुभं प्राप्यते ध्रुवम् । • परिहा(प्रतिका)रं च वक्ष्यामि ग्रामसीनि शुभं तु चेत् ॥ १३६ ।। स्थित्वा मुक्न द्विजान पश्चादृष्ट्वा गच्छेत्ततः सुधीः । प्रामसीनस्तु परितो दुनिमित्ते पा क्षिपेत् ॥ १४ ॥ विपिनस्य समीपे तु चोक्तान्येका(ता)नि सर्वशः । दलिणं वामतो गच्छदामतो दक्षिणे तथा ॥ १४१॥ मध्ये सदिष्टकार्याणि मङ्गलं भवति ध्रुवम् । वनं संप्राप्य सुच्छार्य सुशीतलत तथा ॥ १४२ ॥ दृष्ट्वा निग्येर्यते (निषीदेत)च्छायां(छायायां) शृणुयाच्छाकुनस्वरान् । व्यालं भारद्वाज च श्वेवाकिं च वृहत्खगम् ॥ १४३॥ सुखरं तु शुभं प्रोक्त दुःखरे व पशु(गुं) क्षिपेत् ।। काकखरं दलिये श्रेष्ठं प्राचि चैव मध्यमम् ॥१४४ ॥ प्राक(तत्) स्वर चाधर्म प्रोक्तं तस्य तूचर[सः] स्वरम् । यदि श्रुतं चेचकाष्ठे त्रोण्यजानि बलि क्षिपेत् ॥१४५॥ होमार्थ वत्र कुर्यात्प्रयल चोक्तवद्धः । असुरं राक्षस चैव भूवपैशाचमेव च ॥१४६ ॥ घरग(गी) पूतन(ना)विदारी(यों) पापराक्षस(सी)मेव च । महाबागवाल्यानिन्द्रानीयानकान्तकम् ॥ १४७ ॥
284
288
292
296