________________
१०
182
186
.
..
.
140
उपपीठविधानम् तत्समाधिकमेव वा पादादो(दु)पाननिर्गमम् । अथवा पादविष्कम्भ(भ्माद्) दण्डमानेन मानयेत् ॥ ६६ ॥ एकदण्डसम वापि तत्पादाधिकमेव च । वदर्धाधिकमेवं वा वत्रिपादाधिकं तु वा ॥ ६७ ॥ द्विदण्डं वा त्रिदण्डं वा जन्मनिर्गममीरितम् । अथवा हस्तमानेन पादहस्तं समारभेत् ॥ ६८॥ वत्सम वर्धयेत्तस्मात्सार्धहस्तावसानकम् । जन्मनिर्गममेवोक्त पधनिर्गममिष्यते ॥ ६ ॥ तुझं तत्सममेवं वा पादाधिक्या(क्यम)र्धाधिकम् । पादोनद्विगुणं वापि पद्ममेवं तु निर्गमम् ॥ ७० ॥ अथवा हस्तमानेन पूर्ववद्विधि(धि वश्यते । उपमान(पीठ)स्य मानेन युक्तमा पञ(मस्य) तु निर्गमम् ॥७१॥ शुद्रपद्मानि(नां) कम्पानि(न) तत्सम वाथ निर्गमम् । पट्टिकादीनि(ना) सर्वाणि (र्वेषां) तत्समं निर्गम भवेत् ॥ ७२ ॥ भागपादादिसर्वेषामुद्री(वमूर्ध्व) वास्तुवशान्यसेत् । पादानामपि सर्वेषां पत्रजात्यै(तिभि)रलङ्कसम् ।। ७३ ।। अन्तरे नाटकैर्युक्तं पद्मानां तु दलैर्युतम् । चतुरश्राकृतिं चैव प्रथमादीन कम्पवाजनैः ॥ ७४ ॥ अथवा रक्त(ब)पुष्पैश्च पत्राद्यैरलङ्कतम् [स्यात् । अन्यैर्युक्तं स्वलत्य प्रतिवाजनदेशके ॥ ७५ । प्रतिवाजनं तेषां कृतेः(ते) कर्करीकृतम् । अन्येन वान्तरं चैव व्यालसिंहादिरूपकैः ॥ ७६ ॥ खड्गव श्रो(श्रे)णिसंयुक्तं वृत्तानं पुष्पकैर्युतम् । अन्या(न्यम)नुक्तं च सर्वेषां युक्तमा तत्रैव योजयेत् ॥ ७७ ॥
144
148
152
इति मानसारे वास्तुशास्त्रे उपपीठविधानं नाम त्रयोदशोऽध्यायः ।