SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 35 No. 47 TWO INSCRIPTIONS OF THE TIME OF GOPALA 16 kama iva mürtti-bhājaḥ | bri-Pithano Jalhana kab=cha dhiman=Mālädharas-cha prathita gunaish) svaih || 15 Saury-ambhõdhir=jagati chaturo niti-bāstrēsh[v]=adhiti sad-vya pära-pragupita-matir-Ja17 Thanaḥ punya-kirttiḥ | Hammirāņa svayam=adhikrito Gópa-bailē viditvā sarvv-achāra kshama-(pa)richayo vibva-visvāsa [dhā]ma(mā) | 16 Amita-guna-garishthab Pitha n-akhyö varishthah Pasu($u)pati18 pada-bhaktah punya-charyāsu bA(sa)ktaḥ sa jayati sita-kirtti[r*]-lochan-anamdi-mürttih paribrita-[pa]ra-[hi]saḥ kshatra-vamb-avatamsah(sah) || 17 Champ-abhidhā tasya su dharma-patni va(ba)bhūva sămā[n]ya-bhțiśa-pravriddhash [*] 19 Vidēhaj-āpāya-niräsrayaḥ san=pati-[v]rata[s-tat-pri]yatām=iyāya || 18 Ten=ājani kshatriya sē[kha]rē[na] tasyām $u(su)to Dēvadharaḥ ksitajñaḥ | anandit-ābēsha-jan-antarēņa yathā ghan-antēna 20 divi prasādah || 19 Sarvv-õpakāra-nira[to] naya-pāra-dřisvă dharm-oday-ähista)-mati[h] krita-vit-kripäluh Asalladöva-ntipa[t]ēr=adhikari-mukhyaḥ kasy=imtaram na harate sa gupair=udāraiḥ || 20 Nil-&21 bhidhä tishţhati tasya käntä sädhvi-si(si)ro-ratnam=anamta-kirttiḥ | vimuchya patyus charapa-dvayam ya na dēvam=a[n]yam khalu manyate=tra 21 Tēn-ävalokya pa[ta]1. ämta-gat-oda-vindu-lõlam vayab-sha 22 vasu ch-ipagba[na]m va(cha) lõkē | dharmē krita matir=ananta-gune samasta-jam t-üpakāra-para-[p]ūrtta-bha[v]ė=navadyē] || 22 Asti Nānimga-bhūpēna dvijābhyo daksha (kshi)ņiksitah | Vatapatr-ābhidho grāmaḥ punya23 sampatti-bhājanam(nam) || 23 Adhvaga-śrama-nāśāya sukpit-õpachayāya cha karun ambhodhinā tēna (vā]pi nirmăpită subhā || 23(24) San-maitriva su-samhitā su-kavit-ēv= äti-prasann-õjva(jjva)lā sad-vādi-pra24 tibh=ēva bhamga-rahită kämt=ēva nētr-õtsavā punya-srir-i[va] bhüri-[sar]va-phaladā jyotsn=ēva tāp-āpaha yasyäs-tumga-bilā-vibhamga-ghatitā ramy-adri-vam(bam)dha sthitih || 24(25) Yävad=vi(bi)bhartti Giriso Gi25 rij-ardham-amgam yavat-punāti bhuvanāni cha Jahnukanya | tāvatpayõbhir-amalaita iyam-astu vāpi samtarpanāya bhavinām bhuvi bhinna tāpā || 25(26) Dhanyāḥ pāvanakirttayaḥ suksitino niņši(si)ma-tat-tad-gu 26 pa-brēnibhir=gunināṁ haranti hřidaya[m] tasya trayaḥ sūnavaḥ | adyah bri-Hariräjakas tad-anu cha Srimān=Mahārājakastad-bhakta[h] Sivarāja ity=adhiguņā visvanbhara bhūshanam(nam) || 26(27) Gop-[7]. 27 drau Lipikpit-kulē samabhavad-Dāmõdaro Māthuraḥ sūnus-tasya visu(su)ddha-kirttir anaghah kos-adhipo Löhatah putras-tasya manishi-mänasa-mudäm vistära-kētum vyadhäd=ēnām sri-Si1 There is a cancelled visaraga sign after thin lotter. * There is a cancelled s-matra with this letter. The letters ahthat were incised and cancelled by the engraver after this.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy