SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ No. 58] MAYALUR PLATES OF CHALUKYA VIJAYADITYA, SAKA 622 313 TEXT First Plate 1 Svasti [l*] Jayaty=āvishkțitam Vishņor=v vårába[m] kshobhit-ārņpava[m](vam) [l*) dakshin Önnata-da[ru]shtr-āgra-vibrānta2 bhuvana[m] vapuḥ [II * Srimatām sa kala-bhuvana-samstūyamāna-Mänavya-sagotrāņām Ha3 riti-putrāņām sapta-loka-mātsibhis=sapta-mātfibhir-abhivarddhitānā Kārttikėya-pari raksha4 pa-prāpta-kalyā[na-param]parāņām Bhagavan-Nārāyana-prasāda-samāsādita-Varaha-la6 fichhan-ēkshaņa-kshana-vasiksit-āsēsha-mahibhfitām Chalikyänām, kulam=alankariB shņõr=aśvamēdh-āvabhsitha-snāna-pavitrikçita-gätrasya 6-Pulakēśivallabha-mahā7 rājasya sūnuh parākrain-akrānta-Vanavāsy-di-para-nțipati-mandala-praņibaddha vifuddha8 kirttiḥ sri-Kirttivarmma-Prithivivallabha-mahārā[jas-ta]sy=ātmajas=samara-samsa[kta saka]'l-Ottara9 pathēsvara-sri-Harshavarddhana-parāja[y-õpalabdha)-Paramēśvara-sabdasya (Satya}" braya-Sripri10 thivivallabha-mahārājādbirāja-paramāśvarasya (priya]s-tanayasya prajñāta-naya Second Plate, First Side 11 sya khadga-māțri(tra)-sahāyasya Chitrakaộth-abhidhāna-pravara-turamgamēņ=aikēn=ēv=7 [tsā)12 rit-asēsha-vijigishor=avanipati-tritay-antaritāsti) sva-gurő[h*) ściyam-atmasātkritya 13 prabhāva-kulisa-dalita-Pāņdya-Chöļa-Kē[ra]ļa-Kalabhra-prabhriti-bhūbhri[d-a]dabhra vi[bhra). 14 masy=ānany-āvanata-Kāñchipati-makuța-chumbita-pādāmvu(ibu)jasya Vikramaditya Satyāśraya16 Sriprithivivallabha-mahārājādhirāja-paramiśvara-blattīrakasya priya-sūnūl, 16 pitur=ājñayā Bāli(lē)ndusēkharasya Tārakarātir=iva daitya-balam=atisamuddhatari trai17 rājya-Kāñchispati]-balam=avashtabhyu karadikțita-Kamēra-Pārasika-Simhal-ādi dvip-ādhipasya 18 sakal-Ottarāpatha-nātha-mathan-õpārijit-õrjjita-Pāļi-dhvaj-ādi-samasta-päramaiśvaryya19 chihnasya Vinayāditya-Satyäsraya-Sriprithivivallabha-mahārājādhirāja-paramēśra20 ra-bhattāra kasya priy-ātmajas-kaisava ēv=ādhigat-üsësh-astra-śāstro dakshin-asa-vijayini 1 From impressions. The portion in brackets is lost due to a hole in the plate. * The portion in brackets is indistinct.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy