SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ No. 1] TWO GRANTS OF RAGHUDEVA 13 23 dhdha(ddha)-vāhahrana-bhuvi vijit-āris-tyakta-dēho vibhinna-dyu-maņir-agamad=ishta svar-vadū(dhi)nām 24 kum(ku)ch-agram(gram) | 13 Vira-sri-Kapilēsvaras-tad=anujah kirtti-pratāpa-dvayi sri vikshälita25 chakravāļa-charam-oddām-amdhakārõ=bhavat Saury-āsādita-Damtirāja-vibha26 võ bhü-maridal-ākhaźdalo lilā-svikrita-dig-jay-ārjita-mahi(hi)pāl-akhila-bri-bharaḥ| [14 | ** 27 Drik-kõņē yasya śõņē raņa-saraņa-mukhē sammukham vairi-vi(vi)ram vāram vāram varītu 28 varam=Amarapuri-vāranāryasvaramvai? | ēkā yasy=āsi-putri(tri) nava-jalada-tati-syāmalā hě 29 ma-bhusha putrāļi kirti-pra'täpäv=alabhata yamalau purviņi rakta-raktā | 55/15) | Yasy āsi-dhe30 nuḥ samid-agra-bhūmau yav-ām kurān karņa-vatamsa-bhūtān | dvishad-vadhūnām grasate 31 nuvēlam=apahnuvā[nā) stana-patra-vallīḥ | 16 | Tasy-anujah Paraśurāma iti prasidhdho. (ddh5) nämnā pade Second Plate, First Side 32 na Harichandana ēva sākshāt | yam prāsya(pya) yāṁ[ti*] vibudhāḥ paripūrņa-kāmā) sampra33 rdtit-ärdhdha (phalladam harid-apta-ki(kirttini (ritim) | 17 | Abhavad-amalögun-aughair uditaḥ kirtt[yā] cha Parasu34 rāma-vibhoh | Udaya-girë[h*) si($i)taruchi(chi) Raghudëva-kö(ku)mära-vi(vi)ra-sińhvo (ho)-yam(yam) | 18 Anu(sü)ta suta35 m-amganā-kula-matallika Mallikā prabbūtam=iva mali(lli)kā-prasavam=ishta-gandhan npiņām(nām) | [yatah] 36 Parasură[ma-rā*]d-abhavad agranih putriņām-asau Raghuvaro vasi(si) vibhu-maniḥ kadam nābavad | 19 Putri(tri)37 krito mahimnā Kapilēsvara-damttisti)-rāja-si[m*]hvëshē)na dig-vijay-arjita-yalasi Raghu dēva-kumā 38 ra-sūra-[sä*]rdülaḥ | 20 | Raghudēva-kumăra-vi(vi)ra-si[m*]hvē(hē) vidadhänē vijayam disām ravim(v-im dvõḥ pra39 tibimba katā pratāpa-kirtyāḥ ppa(pa)rivēshas-tu Vidhēr-ayam viśēshah | 22(21) Raghudēva narē40 rindra-räjaputrē vipulām sāsati Kārttavi(vi)rya-kalpë | girayaḥ paripadhdhi(nthi)nam abhūvann=u41 ta sarv-āpsarasām kuchā nivāsāḥ 23(22) Raghudēva-narēındra-rājasūnau rana-sanna42 ha-vidhäyini prakānam(mam) | Saranam cha raņē tadā bhajarntē charaņē vā maranam ripu pra 1 Read nur yas=trarantē. * The syllable pre may be omitted for the sake of the more • The figure 2 is engraved in the left margin of the plair, near the beginning of line 40. * Roar samprarthila!tha". Read ka than=n=ūbharat. ( 155 )
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy