SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 218 EPIGRAPHIA INDICA [VOL. XXXII 10 ta-mātra-madhurð vishay-opabhõgaḥ [l* prāņās=trin-āgia-jala-visdu-sama narañáth dharmmah sakhā param=sho para-1811 ka-yäně ILI 3*) Bhiamat-sari sära-chakr-āgra-dhir-adhăräm=imam sriyam(yam 1) präpya ye na dadus=tēsbāṁ paschāt-tāpaḥ paraṁ phalam=iti |(lam || 4 iti) 12 jagato v inasva(kva)ra-sva[rū]pam=ākalayy=Öpari-likhita-grāmas-chatus-simā-gochara yütı-pargantaḥ sa-hira13 oya-bhāga-bhogaḥ sāparikaraḥ sarvv-ādāya-samētaḥ 611-Gauda-dēs-antahpāti-Sravana. bhadra-sthāna-vinirgge14 ta-Vātsya-gotra-pamcha-plavara-Vājasanēya-hākh-adhyāyině Bhatta-Gokarnna-pautra Bhatta-Sripati-suta-pamdita15 [M]ārkkaņdalarmmaņāya' mātä-pitrõr=ātmanab-cha punya-yaső-bhivriddhayē adfishta phalam=angiksitya chamdr-arkk-ár DA Second Plate 16 [va)-kshiti-sama-kālam yāvat-paraya bhaktyä täsanēn-odaka-pūrvvakam pratipädite iti matvă tan-nivāsi-pe17 [tta]kila-janapad-ādibhir=yathā-diyamāna-bhāga-bhöga-kara-hirany-adikam=ājña-bravana vidhēyairbhbhū(i=bbhū)tvá sa18 rvvam=asma: samupanētavyam(vyam) | sámánya ch-aitat-punya-phalash vudhya 'smad-vamsajair=anyair=api bhāvibhirbhbhõ(r=bbhö)ktribhir=819 smat-pravsitta-dharmmā(rmma)dayo=yam=anumamtavyā(vyaḥ) pālaniyas-cha uktam chal Va(Ba)hubhir=vvasudha bhuktă rājabhiḥ Sagar-ādi 20 bhirya(bhiḥ 1 ya)sya yasya yadā bhūmis-tasya tasya tadā phalam ICT 5*] Yan=lha. dattāni purā darēmdrair-ddānāni dharmm-ārtha21 ya[fa]skarāņi [l* nirmmālya-vânta-pratimāni tāni kō nāma sādhu[h] punar= adadīta [1 6*] Asmat-kula-kramam=udā22 ram=udāharadbhir-anyais cha dānam=idam=abhyanumðdaniyam(yam lakshmi (kshmyā)s=taqid-valla)23 ya-vudvuda-chamchalāyā dānam phalaṁ para-yabah-paripālanaṁ cha Ill 7*) Saryvån. =ētān=bhāvi. 24 naḥ, pārthivēmdrān=bhūyo bhūyo yāchatē Rāmabhadraḥ [l*) sämänyõ=yam dharmma. sētu 25. r=nnripānām kālē kālē pālaniyo bhavadbhiḥ (11.8*). Iti kamal-dal-ambha(mbu)-virdu-1826 lām sriyam=anuchintya manushya-jivita cha [1*] sakalam=idam=udāhritam cha yudhvão na 27. hi purushaiḥ para-kīrttayo vilõpyä iti(pyāḥ || 9 iti) || chha || chha || chha || 28 Samvats 1074 A(A)svina-sudi 8 [l*) svayam=ājñā || mangalam mahā-erih [1] 29 sva-hastõ=yam mahārāja-sri-Bhojadēvasya || dāpakõ='tra sri-Jāsata[ho] || • Readbarmmari. . Read buddhydo. . Read budbuda. . Read buddava: Read Samoat
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy