SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 144 EPIGRAPHIA INDICA [VOL. XXXIII 65 sakala-bhuvana-nirmmăn-aika-sūtradhárasya sasanka-chrischūdā-maņē6 rbhbha(r=bbha)gavató Gökarnnasvâminaḥ prasādātesamāsādit-aika-bankha-bhe7 ri-pancha-mahāśavda(bda)-dhavala-chchhatra-hēma-chamara-vara-vpishabha-lañchhana-samu8 jva(jjva)la-samasta-sämrājya-mahimnām=anēka-samara-sanghatta-samu Second Plate, First Side 9 palavdha(bdha)-vijaya-lakshmi-samālingit-ő[t*]tumga-bhuja-daņda-manditānāṁ 10 Trikalinga-mahibhujām Gangānām=anvayam=alankarishộor=Vishạõr=iva 11 vikram-ākrānta-dharā-maņdalasya Gunamahārppava-mahārājasya putraḥ || 0 || Pū12 rvvaṁ bhūpatibhir=vvibhajya va'sudhā yā pañchabhiḥ pañchadhā bhuktā bhūri-para13 kramo bhuja-va(ba)lāt=tām=ēka ēva svayam(yam ēkiksitya vijitya sa(ka)tru-nivah[@] 14 na(n) Sri-Vajrahastaś=chatus-chatvarimsatam=atyudara-charitaḥ sarvvām=arakshīt=sam[a]· 15 || [1*] tasya tanayo Gundamarājā(jo) varsha-trayam=apālayata mahim(him) tad-anajaḥ K[2]16 mārpnavadēvaḥ pañcha-trimsatam=avda(bda)kān || [2*] Tasy=ānujo Vinayaditya[h*)sama Second Plate, Second Side 17 satisra[h*] || Tataḥ Kāmārņņavāj=jātö ja gati-kalpabhūruhaḥ yo=rājad=rājitaḥ(ta)-chchha18 yo Vajrahasto=yanipatiḥ || [3*) Praschyöda(ta)n-mada-gandha-luvdha(bdha)-madhupa vyālidha-gandan=ga19 jānna(n=a)rthi[bhy]aḥ samadāt-sahasram=atulo yas=tyāginvāsnā)m=agraņish *) saḥ(sa) Sri mān=Aniyanka20 bhima-nțipatir=Ggang-ānva'y-7[t*]tanśa(sa)kaḥ pañcha-trimsatam=avda(bda)kān=s&21 mabhunakyi(k=pri)thvir stutaḥ pārthivaiḥ || [4*] Tad-agra-sūnuḥ Surarāja-sri(sū)nunā 22 [sa*]mas=samastāṁ sa(sa)mit-āri-mam(ma)nda·lab [l*) sma pāti Kāmārņpava-bhūpatir bhbhu(r=bbhu)vam samriddhi23 māma(n-a)rddha-samām samu[j*]jvalaḥ || [5*] Tad-anu tad-anujanmõ(nmā) Chittajanm-opa [mā]no guņa24 nidhir=anavadyo Gundam-ākhyö mahisaḥ(saḥ |) sakalam=idam=arakshi(ksbīt) triņi Versba l'hird Plate, First Side 25 ni dhatri-valayam-alaghu-tējā-nirjjit-ārāti-chakraḥ || [6*] Tato dv[ai]māturas-tasya Ma26 dhukāmā[r]nnavö nsipah II( ) avati sm=āvanim=ētām=avdā(bdā)n=ēkārņna(n-na)-vimsatin (tim) || [[1] [7*) 27 Atha Vajrahasta-npipatēr=agra-sutād=akhila-guni-jan-ägraṇya[h [*] Kámārņņavāt=kav-indra 1 An unnecessary d-matra was incised after this letter and cancelled by the engraver. An unnecessary i-matra with this letter was cancelled by the engraver. * The letter oya was originally written for ada.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy