SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ No. 17] MANDHATA PLATES OF PARAMARA JAYASIMHA-JAYAVARMAN, 155 V. 8. 1331 117 putrāya Madhyamdina-bākh-adhyāyině Dvio-Anamtafarmmaņi Vrä(Brā)hmaņāya padam =ēkam 1 Takār[i]-sthāna-vinirgatāya A. 118 trēya-sagotrāya Ātrēya-G[ā]vishthira-Pūrvvātith-6ti-tri-pravarāya Pão-K[fi]shņaśarmmanah pautrāya Pão-Atrisarmmaṇaḥ putra119 ya Madhyamdina-sākh-adhyāyinē Pao-Y[6]gēsvarafarmmaņē Vrä(Brā)hmaṇāya padamu ēkam || 1 Takāri-sthāna-vinirgatāya Vasi120 shtha-sagðtrāya Väsishth-Abharadvasv-Imdrapramad-ēti-tri-prevarāya Trio-Samuddbarana barmmanah pautrāya Trio-Damodarasarmmanah pu121 trāya Kauthuma-bakh-adhyāyina Trio-Nārāyanasarmmaņē Vrā(Brā)hmaņāya padam=ēkam | 1 Takāri-sthāna-vinirgatāya Sava122 rạni-sagotrāya Bhärgava-Chyavana-Apnavāna-Aurvva -Y.(Jā)madagny-ēti-pamoha-prava raya Chao-Vasudévasarmmana[b] pautrāya Chao-Lakshmi123 dha[ra]barmmanaḥ putrāya Kauthuma-bākh-adhyāyinė Trio-Purushūbarmmaņē Vrā(Bra). [hma]ņāya pa[da]m=ēkam | 1 Tēņi-sthāna-vinirgatā124 ya Sāmļilya-sagotrāya Sāmdily-Asi(si)ta-Daival-ēti-tri-pravarāya Trio-Visvēsvaraśarmmanah pautrāya Trio-Mahesvarasarmma[nah] 125 (pu]trāya Kauthuma-bākh-adhyāyinë Trio-Vāūmsarmmaņē Vrā(Brā)hmaņāya padam=ēkam 1 Vatsa-sagotrāya Bhārgava-Chyavana-Apna126 vāna-Aurvva'-Jāmadagnē(gny-ē)ti-pa[m]cha-pravarāya Chāhamâna-ku[l]ë pravarddhamānāya São-Palhanadēvavarmmaṇaḥ pautrāya São-Sala127 sha(kha)ņasība varmmanaḥ putriya Sadhanika - Anayasimhævarmmaņē Kshatriyāya pada dvayam || 2 iti shodasa(ba)-Vrā(Bra)hmaņēbhyaḥ 128 Ku[m]bhaļāudā(dal-Vālaudā(da)-Vaghāļi-Nățiyā iti grāma-chatushtaya samagram chatush kam-kata-visu(buddham sa-vfiksha-mal-akulam ta129 t-samva(ba)ddha-griha-gribasthana-khala-khalasthanam khalu tala-bhědy.-govātikā-bāka mushţi-tailapalikā-kumbhapūrak-ātkā(kā)130 6-otpatti-pātāla-nidhi-nikshēpa-[d]ēvāyata[n]-odyāna-taçāga-vāpi-kūp-ādi-sahitam sa-hi ranya-bhāga-bhoga[ * ] 3-0 131 parikara[m] daṁd-ādi-[8&r]vv-ādāya-sahitaṁ punya-yaső-bhivriddhayē chamdr-årk-ārņnava kshiti-sama-kālam yāvat parayā bhaktyā de132 va-Vrā(Brā)hmaņa-bhukti-varjja säsaněn=ödaka-pūrvvam datta tan=matvă tan-nivåsi. pattakila-janapadair-yatha-dlyamana-bhāga-bho133 ga-kara-hirany-Adikam-ajña-vidhāyair-bhūtvā sarvvam=ētēbhy[8] Vra(Brä)hmanēbhyalbo1 Bam[u]panētavyarh sāmānyam ch-aitad-dha[r]mma-spha*]lam vudhvā' 134 asmat-gvāmi-varsa(ha)j(air)-bhāvibhir-bhoktsibhir-asmad-datta-dharmmármma)-dâyo numamtavyah pälaniyas-chauktam cha || Va(Ba)hubhir-vasudha bhu 1 This is a contraction of Trivēdin. * Read Chyaran-Apna(or pnu)vad-Aurvua. • The pravaras of the Sävarni götra are Bhargava, Vaitahavya and Sivēdasa according to many authorities. This is a contraction of Sadhanika. The Sanskrit form of the name is Sallakahanasitha. • Sandhi has not been observed here. Read buddhva.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy