SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ No. 17). MANDHATA PLATES OF PARAMARA JAYASIMHA-JAYAVARMAN, 188 V. S. 1331 84 ridhi-väri-pāna-duḥsvāda-duḥkham=iva mārshți piva(ba)nn-apõ=rtaḥ 965 Präkātēna pratölyā shad-adhika-dasa (sa)bhiramamdiraiḥ va85 rạna-kumbhair=utturigair-bhūri-kakshair-guru-gula-sadanēn=āmvu(bu)-kundēna yuktam (ktam) yo durgo Mamdap-akhē(khyė) vyatarad=iha purin Vra(Brä)hmano86 bhyo nrip-ajbarh lavdhva(bdhva) Māndhātri-durgë-py-anupama-rachanam tadvad-eva vyadhatta | 66 sa esha pūrvv-okta-raj-avali-virājamānēna bha87 kty-ūdibhiḥ prasāditēna srimaj-Jayavarmmaņā Dhar-idhipēn-anujñātaḥ Saf8a)dhaniko 'nayasimhadēvð dharmm-adhat-samva(ba)ddha-vu(bu)88 ddhir=vijayi Varddhan pura-pratijāgaranakē Kumbhadāuda-grāmě tathā tatr=aiva Välauda-grāmē tathi Saptasiti-prati89 jāgarana kē Vaghāļi-grāmē tathā Nāgadaha-pratijāgaranake Nātiyā-grāmē samastarajapurushān=Vrā(n=Brā) Third Plate, Second Side 90 hman-õttarān=pratiniväsi-pațţakila-janapad-ādims=cha võ(bo)dhayaty=astu vaḥ sathvi ditam yatha | Mamdapa-durg-āvasthitai91 rasmābhir=ēkatrimbad-adhika-trayodasa-bata-samkhy-anvitē Pramathi-nämni 'Sarhvatsarö Bhadrapado mási bukla-pakshe 92 saptamyām tithau śukra-dinē Maitrēt nakshatrē snätvā bhagavamtam Pärvvatipatim samabhyarchya samsārasy=žsäratām dfishţvă tatha 93 hiri Vat-abbra-vibhramam-idam vasudh-adhipatyam-apata-matra-madhurð vishay Opabhogah | práņās-trin-āgra-jala-vimdu-samā naräņām 94 dharmmah sakhã param=aho para-loka-yānē [ || 67*] iti sarvvam vimsi[6]y=ādfishta-phalam argiksitya cha sva-putraiḥ Kamalasimha-Dharasimha-Jaitre95 simha-Padmasimha(hā) ity=ētaiḥ sahitai[h*] nānā-gotrēbhyo nānā-nāmabhyo Māmdhatri Vra-(Bra)hmapur?-västavyēbhyo Vrā(Brā)hmaņēbhyah ya96 thă Takäri-sthāna-vinirgatāya Gautama-sagotrāya Argirus-Auvathya-[Gau]tam-ēti-tri pravarāya' Rigvēda-bakh-adhya97 yine Chao-Kamalādharabarmmaṇaḥ pautrāya Avasathi-Vidyadharabarmmaṇaḥ putrāya Dros-Padmanabhasarmmaņē Vrā(Brā)hmaņāya 98 padam=ēkam || 1 Takāri-sthāna-vinirgatāya Gautama-sagātrāya-Amgiras-Auvathya-Gautam ēti-tri-pravarāya Rigvēda99 lakh-adhyāyinë Chao-Kamaladharabarmmañaḥ pautrāya Avao-Vidyadharabarmmanah putrāya Cha Madhavafarmmaņē Vrā(Bra)hmaņā 100 ya padom=ēkam || 1 Țakārī-sthāna-vinirgatāya Bhāradvāja-sagotrāya Angirasa -Vä(Ba) Thaspatya-Bhāradvāj-ēti-tri-prava1 The intended reading may be dharmm-artha. The popular name of the constellation is Anuradha. . According to many authorities, the pravaraa of the Gautama götra are Angirasa, Ayisya and Gautama, whilo those of the Utathya or Uchathya götra are Angirasa, Utathya or Uchathya and Gautama. • This is a contraction of Chaturvedin. This is a contraction of Dikshita. This is a contraction of Avasathin.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy