SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 182 (VOL. XXXII EPIGRAPHIA INDICA Third Plate, First Side 67 m-ēva pupôsha yah Jayanthar-trinam chakrē sarvvasvam svayam=ēva saḥ ||51 Uddam do dadatām patuh pravadatām-u68 jjägaro janatā[] bhấvi sri-Jayasinha ity-avanipo dharmm-aika-va(ba)ddha-vrataḥ dauhitro=tra kule vipaschi 69 deuchitaḥ pautro-tra pätram srivölyö) matv=ēttham khalu Sambhur-indum=analam prsty-Ottamangë dadhau 152 Paulastya-masta ka-bhrasyad-asra-vi70 srå jat-ātavit karpura-purapair-yena Purarēḥ surabhih krita || 63 Vimdhy-adrër=valayam vilanghya parito dik-kūla-sarvvamkakhe(shē) sai. 71 nye bri-Jayavarmmanah kehitipatēr-yasy=ālam-askandati kürtäbhiḥ khalu Dakshinktya-nfipatē kopād-Agastyam prati kshi72 ptāḥ prakshita-kämdisika-patibhiḥ krūrāḥ katāksha-chchhatāḥ | 54 Su(u)bhr-ābhram liha-hēma-kusabba-siraso dē[v-&*]layān=karayan=viprē73 bhyo vitaran=puräni kanakam dhënūḥ su(su)bhāḥ kõtisaḥ ā rāmān=iha rõpayan-sara Bayam(yan)n=uchchais-tadāg-ottamaih kshoni-mandala74 m=ujva(jjva)lam sthira-matir-y8=dy=āpi na srámyati 1155 Ittham prithvim-avaty-asmin= Ja(i=Jayavarmmani bhūpatau | vyāpārārna(nứa)ps(pi) mudrad[T]n=paripa[n]75 thayati svayam(yam) 156 Chahamāna-kulē Rāto rāuttaḥ kramatö-bhavat | chanda dôr-ddamdayor=yasya jaya-orth sthiratām=agāt || 57 76 Palhaņa dēvastasmād=a[bha]vad=bhuja-damda-mandali-chamda) | yaḥ svāmini jaya briyam=ātmani yasa ēve ch=ādhatta ||58 Salasha (kha) nasim77 has=tasmät=tanayo naya-bhūr-abhūt=subhujah Arjunadövasy=ājishu yasõ(so)-rjjanë sa khalu saha-kritvā ||59 Jitvi Simhapadēva-du78 rddhara-mahāsainyaṁ chamu-năyakaṁ mādhyāt-Sāgaya-rāņakaṁ svayam=ih=ādhaḥ pāta yitvā hayat | tasmātepattamayāni sapta samarē 79 yas=chamarāny=&grahin=müddhānau paridhūnayan-rasa-vasā(sā)t=Simh-Arjjuna-kahma bhujoh || 60 Tasmad-Anayasinho-[bhū]t-kalävän-iva 80 väridhēḥ ya ēkaḥ Kalpa-vriksh-adi-madhye gañanay-anvitaḥ ||61 Dēvapälapuré yêna prāsādē kåritë Sivaḥ | brantah (kum). 81 da-jala-vyäjät=siddha-simdhum dadheu puraḥ 162 Sākapurai(rē)=bhrar liha-sisharam gura-sadanam-Amvi(bi)k-adhigatam(tam) yor[ch]karad=iva dā[tum] 82 visrāṁ(Srām tim khë dvijasya sampra(bhra)mataḥ ||63• Omkāra-prāsādam samayā nira māpayattarām tumgam(gam) Janvū(ba)kēsvara-nämnaḥ San(Sambhõr=yaḥ sadana83 m=anupam=iti ||64 Yat-kāritē sarasi Marhdapa-durga-madhye Kurbhodbhavaḥ prati nisam(dam) prativimvya'mānah | iyojyotirmmayo lavana-va1 For RÄVADA offoring his heads to Siva, cf. Ramayara, N.S. Pross, Aranya-kände, Canto XXXII, Verso 18. Cf. Passages like fridriharan-adi-samasta-mudra-tyaparan paripanthayati used in medieval documents (of. Lokkapaddhati, pp. 2, 5, 17, 34, 350.) with reference to a high administrative orticer (often & viceroy) under the king. The word pari panthayati in such cases means the same thing as saruyaraharati in other insoriptions (of. Select Inscription, pp. 284, text line 6; 280, text line 6; 324, text line 2 ; 328, text line 4; eto.), although this meaning of the vorb is not found in the lexicons. In the present case the administrativo function in question seems to have been carried out by the king himself. .Read bikharani. "The stanza beoomes metrically satisfactory if we read Sdkapur-Akhye at the beginning. Read "pamami Read Dishbyo.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy