SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 150 EPIGRAPHIA INDICA [VOL. XXXII 31 rōchane n-ochită-ya-vanipakē vinayatē chimtām na Chimtamaniḥ svalpaḥ Kalpatarur-na Kama-surabhiḥ kama-prapűrtyai puro 32 yasmin-sa-smitam-arthi-sartha-manasam-ichchh-adhikar yachchhati ||22 Sthira-dhi Sthirak[*]yths prajyam rajyam prapannavan(vän) sthira-käy 33 sya [tu*] yuddhai (ddhe) shv-iti s-arthaka-samjñaya 2[3] Tato Võsarir-ity=asidhdha (d-Dha)radhipatir=uddhataḥ yena yuddha hatair- vviraih saṁvā(bā)dhā 34 dyauropa(r-nna) v-amarai[h] 24 Virasimhas-tato virs-rasika(ko) rasik-dayah I pitur-yo rajyam asadya jigaya jagatim-imam (mām) || 25 35 Vākpatirajō rājyē, tasminn-asin-mahitale mahatiyasya Prakrita-suktibhir-arajyata prākrito lökaḥ ||26 Chaturam 36 chatur-ambhodhi-paridhër-adhipam bhuvah [*] Siya-nāmānam-atr-atha samra (mra)jyadrtz-alikriyat ||27 Ujva(jjvā)la-têjasi yus8(68)-vi68(da)dA. 37 tha vamse tasmin-mahan-ajani Mumja iti kshiti kahit Isah sparddha-vasa (sa)d=íva mithaḥ samitau kripaṇaḥ panis-cha danam-a 38 tanöd-adhikam yadiyah 28 Gayaty-amtar-amamda-sammada-bharā visām (érām)taharsh-asrubhiḥ pürnn-amchat-puta-rlo(lo) chan-amchalataya n= 39 lökya kamtam puraḥ mamdāra stava (ba)k-avataméa (sa)-vilasad-rolaṁva (ba)-kōlāhalasphayan-nadam-uditvaram sura-vadhūḥ kirttim yadiyam 40 divi ||29 Tataḥ sphurat-samgara-sam[ga]-ramgam-abhamgur-amgam kila Simdhuraja[m](jam) sad-öditam sadaram-asasada prabhutva-lakshmiḥ pratata-prata 41 pam(pam) 30 Yam sarasvatam=adadhanam-amritam prakhyata-ratn-ötkaram sat-pakshakshitibhrich-chharagya-uditam prayaḥ pradñ(a)d-spadath(dam) san-maryida 42 m-agadham-ayata-padam vyāpta-kahamä-maṁḍalam satya[m] jalpati Sindhurßjam-akhilah prōdya[d]-dvij-ölläsitarh(tam) 131 Sidhurājāda 43 bhüt tasmat-kalānām patram-udyataḥ [*] bhasayan kumudam Bhōjarājō rājā prasadabho[b] 32 Arthi-pratyarthi-skrth(rtha)-sthita Second Plate, Second Side 44 kara-nikar-ōpatta-[sam]nyasta-ma[tta]-prajya-prōddama-damtavala-va(ba)hala-galad-dāna toy-ōdbhavishnuḥ ya[d*]-dvāri dvastha-mukhya-kshana-dhrita 45 dharanipala-niévasa-rasi-sphürjjad-vatya-pratānaiḥ prachuram-api pu[nalḥ śushkatem= ti paka 33 Samva(ba)riri-saraib pärvva-janman-i 46 ha nij-eshupā | Rādhām vivyadha yaḥ prayaḥ prathayann-Achyut-atmatām (tām) 134 Yaḥ kurvvan-margapan=rājñaḥ parān=rājñas-cha mārganan (nan) | sarva 47 sva-tyaga-yogēna parivartakatām dadhau ||35 Udayam-Udayadityaḥ prapa pratāpa-nidhis= ta[to] ripu-nripa-tama-stöman-astam naya 48 n=vilasat-karah [*] udaharata yo dōr-ddamshṭräbhyam sad-ürjjita-Gurjjara-kshitipajaladhau magnam-ētā[m*] Vā(Va)raha iv-avanim (nim) | 36 Naravarmmā ta Three syllables are omitted here due to carelessness of the scribe or engraver. These two letters are redundant. There is an anuevara above kak. The intended reading is bhavishnu.......pakkam.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy