SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ No. 17] MANDHATA PLATES OF PARAMARA JAYASIMHA JAYAVARMAN, V. S. 1331 149 13 samprăpito Rēvayā Kāvēryāt cha Pitamahēna sumahān=Mandhätfi-dhātridharah !9 Muktau (ktai)r-yāsyati kutrachid=vasumati damshţr-agra14 samsa(sa)rggini kukshau kshõbham=avåpeyati tri-bhuvanam ruddhair=amibhir-bhribam(fam) ity-a-svalpa-vikalpa-milita-matēh kamthë luthamt[6] 15 muhuḥ köl-ākāra-dhapasya Mai(Kai)ţabhajitaḥ sväs-ormmaya) pāṁtu vaḥ 10 Nigama vadanar Vödämg-amgim Puranama[y-o]tara-sphura16 d-avayavāri vakratv-āktiin kavitva-tanū-ruhām(häm) pada-padavatim vāky-ātmānam pramānamay-asayam tanum=iti navām vi(bi)bhrad bhräntim 17 bhinattu Pitāmahaḥ ||11 Sa nābhēḥ sambhūya svayam-iha Murārēr-jjagad-idam sasarja prādhānyāt-kiyad-api tataḥ srashtu18 m=aparar(ram) munin=mānyān=sapta vyarachayad=ayaṁ sviya-manaső Vasishtā(shtho)= bhūd=ēshăm tapasi kțita-nihkani(nishkam)pa-niyamah ||12 Sa yadā (n=ā)19 karot-kopam api putra-lato hata tad-abhyashēnayad-dra[shţum] tapo sya kila Kaubikaḥ ||13 Tēn=ātha māraya parān=i20 ti jalpati yat=rsishtasutada muni-varēņa kļikānu-kumdāt dharmmārmma)-Edru]hārb visasanād=iha yoga21 tõ=pi khyātastataḥ sa[ma][bha*]vat-Paramāja-nāmā ||14 Samajani [ki]la tesmåd=8sha rājanya • Second Plate, First Side 22 vambaḥ sakala-dharani-dhu[rya)-prämsu(bu)-vant-avatambah(sah) avaterati na yasmin= jātu Vishnör=anambah para-dha23 rapi-bhujām vă mânasē yo na ha[m]śaḥ(sah) ||15 Kamamdaludharo Dhär-adhéas-tatra kramād=a[bhūt [*] Yasõbhiḥ sõbhi24 të yasya svastho-bhūd=bhūtalē vidhu[b] ||16 Tātē tatre prapannē=tha näki-nāyaka-vai bhavam(vam) | Dhūmarājõ=bhavad=rājā pratäpaisata pana25 prabhaḥ ||17 Dahati pratyaham=uchohai[h] pratipa-nfipa-pura-parampa [ra]m=iti yaḥ [18] dhūma-dhyāmair=udito gagana-charair=Dhümarāja iti 26 nămnā || 18 Atha D[@]vasimhapālas-tasmăd=asminñ=abhūn=nfipo bhuvaně [l*) yasya pratape tapanah prati-npipati-tamaḥ kshayam kshanād-anayat ||19 Svar-adhivasati Dhārā-tirtha-gatyā sva-tāt[@] jayati Kanakasimhas-tatra rājyo kramēņa | bhavati kila talē=sya sva[h*) pită 28 mē prasargād=iti khalu vitaran=yö-dho=vyadhāt-Kalpa-vșiksham(ksham) 120 --Sri-Hara rshot-bhūn=nsipastasmäd=atha prathita-põ(pau)rusha[b 1*] dänavān=a karot-sa29 rvvān=sukhino Vaishņõpi yah? [ 20A*] Svà-pada-vinimayena svasatam=āsajya rājyē kshiti tala-vijihirsha-kautukān=nākināthaḥ | a[bha)30 yad arthal Jagaddēva ity-ākhyay-ödyat-kara-krita-karavälo Mälava-kshöni-kha[r]dē 1121 Karnnaḥ karnna-katuh Sivirņna(r=nna) si(si)va-d8 Vai 1 This is the name of a northern branch of the Narmada (Rēvá) noar Mandhātā (compared with the epio king bearing the same name) where the Onkārzsvara temple stands. * Read Haraho . .Read Vaishnavopi yah. The number of this stanza is omitted in the original, The passage is metrically defective.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy