SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 134 EPIGRAPHIA INDICA (VOL. XXXII 59 kshēpaniya(ya a)-rch(cha)ndr-ark-ārņnava-kshiti-sarit-parvata-sama-kalina-putra-pautr-ānve ya-kram-õpabhogya[h*) 60 pūrvva-pradatta-dēva-vra(bra)hmadāya-ra hito=bhyantara-sidhyā(ddhyā) bhūmi-chohbidraru (dra)-tyä(nyā)yēna Saka-nțipa-kāl-ātīta61 samvatsara-satēshu saptasu dvichatvāri[m*]dā(sa)d-adhikēshu 742 Lahadha buddh-āshtamyām dakshinaya62 na-samkrāntau maha(ha)-parvvaņi Gamgā-Jābnavim=ival pavitrikțita-śarīraya(ya) Srimad Asagavvā-bhattărika Third Plate 63 ya vijñaptē[na*] snätvå nya(na)[dy-u*]dak-ātisarggēņaḥ(na) va(ba)li-charu-vaiévadāv-ägni hötr-ātithi-pancha-mahā-yajña-kri(krily-ő64 tearpaņārtha[m*] pratipădito yataḥ [a*]sy-ochitayā vra (bra)hmadāya-sthityā bhumja to bhöga(ja)yatah krishatö(karshatah ) karsha65 yatah pratidisato và na kēn=āpi paripatthantha)nā kāryyā [I*] tath=āyāmi-bhadra-nsipati bhiḥ(bhi)r=asma(sma)d-vamsyai66 r=atyai(nyai)r=vvā sāmānyasın*] bhūmi-dāna-phalam=avētya vidyul-lõlābhya(uy-a)nity-niávar yāņi trin-āgra-lagna-jala-vi67 ndu-pari(chanchalari jivitam=ākalayya Sva-dāya-mi(ni)rvisē(śē)sho=yam-asmad-dāyou numantavyah pratipālayi68 tavyas=cha [1] yas=ch=ājñāna-timira-patal-āvpita-matir=āchchhitdyā(ndya)d=āchchhidya mānakati v=ānumödēta sa 69 pañchabhiḥ(bhi)r=mahāpātakais=cb-opapātaké(kai)ś=cha saunyuktalb*] Byād-ity=uktam cha bhagavatā Vēdasvyā]sēna 70 Vyāsēna | Shashti-varsha-sahasrāņi svargē tishthati bhūmidaḥ [l*) achchhētā(tta) ch=ūnu mantā cha tām(tā)ny=ēva narakē 71 vasēt || [26*] Vindhy-āțavishv=atāyāsuh(su) sushka-koțara-vāsinah [l*] krisbņashn-ā)hayo hi jayantē bhūmi-da72 nam haramti y3 |[27*] Aynor-apatyam prathamam suvarnyam bhūruv vaishnavi surya-sutās= cha gāvah [l*] 13 lõka-traya[ru*] tēna bhavēdri(d=dhi) datan(ttari) yaḥ kāñchana gäri cha inahit cha dadya[t*] || [28*] Va(Ba)hubhir=vvasudbā 14 bhuktā rajātai* Sagar-ādibhiḥ [I*) yasya yasya yadā bhūmis-tasya tasya tadā phalau(lam) |[29*] Yān=iha da'5 ttāni purā narēndrai[r*]=dānāni dharmmāya yasaskarāņi [l*] nirnımālya-vāmta-pratimāni tāti(ni) ko 6 tā(nā)ma sādhuḥ punar=ādaditah(ta) ILI 30*] Sva-dattaru(ttāri) para-dattam(tt ) vi yatnād=rakshya(ksha) narādhipah(pa) [l*] mali77 m=mahi(hi)bhřitām śrēshthaḥ(shtha) dānātárē(ch=chhrē)yõ=nupālana[m*] || [31*] Iti kamala dal-amvu(bu)-vindu-lolar(lām) sriyam=a78 nuchintya manushya-jivitari cha ll*) ati-vimala-manõbhir=ūtnia-linail(nai)r=una hi purushai shpa(shaiḥ pa)ra-kirtta79 yo vilõpyā[ɔ || 32*) Likhitarii dam=mayā lēkhaka-Rudrah(drēna) sri-Sankaragana-sūnuna paramēšvar-a80 jñaya iti [Read Ganga-Jahnavibhyām=iva.-Ed.] . Read räjabhib. . There is space for the letter ch=i here.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy