SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 122 EPIGRAPHIA INDICA [VOL. XXXII 14 Paröyl-grāma-samāvāsē dvi-navaty-adhika-bat-opāta-rahasratamē samva(samva) tsarē Chaitrē māsi Krippa (shņa)-pakshē pafchaggarh(myām) tithāv-ankato-pi Samva(Samva)t 1192 Chaitra vadi 5 15 Bhaumē Vishuvat-samkrāntau punya-tirth-odakēna vidhivatagnātvå dēva-manushya pitsin-samtarpya Bhāskara-püja-purassaram char-āchara-gurum bhagavantam Bha vāni-patim abhyarchchya hutabhuji 16 hutvā mātā-pitror=ātmanagecha punya-yāsā-vivșiddhayė Pataliputra-bhattāgrahāra vinirggatāya Kautsa-gotrāya Angirasa-Amva(-Amba)risha-Yau17 vanāšva-tripravarāya Avasathi-Dāvadha-prapautrāya Dvivēda-Sahārana-pautrāya thakkura sri-Srīpāla-putrāya pandita-Sömēšarmmaņē Vra(Bra)hmaņa18 ya kusa-latā-pūtēna hast-õdaköna svasti-vāchana-pūrvva[m] chandr-ärkka-sama-kälan putra-pautr-ady-anvay-ānugāmitvēna sāsanam kļitvā sa-pādam pada-dvayam datta19 m tatha Panikavada-bhattāgrahāra-vinirggatāya Gautama-gotrāya Gautama-A(m-A) ngirasa-A(8-A)ya(ya)(sya)-tripravaraya Dikshita-Kēšava-prapautrāya Dikshita-Vāma20 nasvāmi-pautrāya Dikshita-Dēvēndra-putrāya Dikshita-Nārāyanaśarmmaņē Vrā(Brā) hmaņāya Ti[m*]tiri-pattalāyām Pipalahă| Kolavā-pattalāyām Vasauhā| 21 Vandiuri-pattalāyām Goula | Navaratha-pattalāyām Dadari | Mahisiņāha-pattalāyām Dēnavāda ēshu-grāmēshv=ētadiyām 22 bhūmim=ādāya präk-parivarttē dattam=Erachchha-pattalāyām-Astavāla-grāmam 11 Mahisiņāha-pattalāyām Valahauda-grāmē ch=ai. Second Plate 23 tadiyar bhumim rājki-Lakhamadēvi(vi)-satka-purohita-Nădükēnāsya dattatvan-Nanda vana-pattalāyām Dāvaha -grā24 mě ch=aitadiyāṁ bhūmim Thakkura-sri-Sripāla-putra-Somēkēn=āsya dattatvāt=Timtiri pattalāyāṁ Pipalahā-grā26 mē ch=aitadiyām bhūmim grihitvā parivarttē pada-chatushțaya[m] dattam tathā Papaliputra-bhattagrahara-vininggataya Kautsa-götrāya Angi26 rasa-A (8-A)mbarisha-Yauvanāsva-tripravarāya Avasathi-Dēvadha-prapautrāya Dvi vēda-Saharana-pautrāya Thakkura-fri-Srīpāla-putrāya Pandi27 ta-Sahajūsa (sa)rmmaņē Vrā(Brā)hmaņāya mahārājñi-sri-Vâlhanadēvy=āsmad-anumatyā Timtiri-pattalāyām Pipalahā-grāmē dattatvád=ētadiyām bhūmim ra28 jõi-sri-Chandaladēvya ch=āsmad-anumatyä Kolavā-pattalāyāṁ Mahuāli-grāmē datta tvād=ētadiyam bhūmim=ādāya parivarttē pād-ona-pa[da]-dvayam datta29 m=iti matvā bhavadbhir=ājña-6[r*]avana-vidhĒyair=bhūtvā bhöga-pasu-hiranya-kara-bulk ādi-sarvvam=ēbhyaḥ samupanētavyam tad=ēnamē(d=ē)shām sa-mandi[ra]30 prākāram sa-nirggama-pravēkarh B&-Baryv-aban-ēkshu-kusuma(sumbha)-[kā]rppäsa-san amra-madhuk-adi-bhūruham sa-vana-khani-nidhānam sa-lõha-lavana-triņa-parņn-ădy-ā31 kata sa-talla-tadãga-nadi-parvvatam sa-gartta-chatvar-ösharam sa-kāshth-ēshtaka pāshäņam sa-gõkulam sa-kiru-karshaka-vanig-västavya sa-pasu-mriga-viha1 The danda w superfluous. on. * The reading may also be Nandavena. •The reading may also be Davtha. •The reading may also be Chand clao.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy