SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ No. 14] THREE CHANDELLA CHARTERS : 19 with the district round Ichchhawar in the Pailani Tahsil of the Banda District. Erachchhapattalā may be the same as the Erachha vishaya of the Mahoba plate, the name of which has been preserved in that of modern Erich on the Betwa, about sixty miles from Mahoba. Navarathapattalā seems to be the same as the Navarashtra-mandala vishaya of the Charkhari plates, whilo the names of Vandiuri, Tintiri-pattalā and Pipalahā remind us respectively of the Banda Distriot, the Teonthar Tahsil of the former Rewa State and the Pipaloau durga mentioned in the Alhaghat inscription. The district of Navarăshtra was situated on the river Yamunā. TEXTS [Metres : verses 1,4-9, 13 Anushțubh ; verses 2-3 Śārdūlavikridita ; verse 10 Indravajrā; verse 11 Salini ; verse 12 Mālini.] First Plate 1 Siddham Svasti Jayaty-ablādayan=visvar Visvēsvara-siro-dhritaḥ| Chandrātrēya-nard ndrānām vansas-chandra iv=ojjvalah || [1*] tatra pravarddhamānē vi2 rödhi-vijaya-bhrājishnu-Jayasakti-Vijayasakty-ādi-vir-āvirbhāva-bhāsvarē paramabhattā raka-mahārājādhirāja-paramēsvara-sri-Kirttiva3 rmmadēva-pād-ānudhyāta-paramabhattāraka-mahārājādhirāja-paramēsvara-sri-Prithvi varmmadēva-pād-anudhyāta-paramabhattāraka-maharajadhira4 ja-paramēśvara-paramamāhēśvara-sri-Kālaħjar-ādhipati-Sriman-Madanavarmmadovo vijayi || Saundaryam-Makaradhvajē jalani5 dhau gambbiryam=aryē divõ=py=aišvarya Dhishaņē dhiyaṁ cha Tapasaḥ satyam cha vācham sutēl spishţv=ābhyāsa-vasā(sā)d=gatē parinatim nirmmāņa-silpē dhru6 vam yatr=āsau niramāyy=ananya-sadrigo Dhātrā guņānām ganah || [2*] api cha Tan naḥ sarvva-samihit-artha-ghatană-lapdha(bdha)-pratishtham janē rājni=ānēna manõrath ādhika7 dhana-tyāgaiḥ pramrishtam yasaḥ yad-dānād=iti lajjitairaiva chiram chămikar-adri sthali-sankrā(samkrā)nta-pratimair=adho-mukhatayı kalpadrumaiḥ sthiyatē [ 3*] sa ēsha 8 durvvishahatara-pratapa-tapita-sakala-ripu-kulah kula-vadhum=iva vasundharām nira kulām paripālayann=avikala-vivēkam(ka)-nirmmalikrita-matiḥ | Ma9 hisiņēha-vishay-antaḥpāti-Valahaudā-grām-opagatăn-Vrā(n=Brā)hmaṇān=anyāms-cha manyān=adhikritān-kutumpi(mbi)-kayastha-duta-vaidya-mahattaran-Mēda-Chandă10 la-paryantān=sarvvān=samvõ(bo)dhayati samājñāpayati ch=āstu vaḥ samviditam yath= Õpari-likhitë-smin=grimē sa-jala-sthalē sa-sthāvara-jangamē sva-sim-ā[va]chchhinna s-ā 11 dha-īrddhvē bhūta-bhavishyad-va[*]ttamāna-niņšēsh-ātā(dā)ya-sahitē pratishiddha-chal. ardli-pravēšē cha kshata-pad-ashtaka-madhyo-smābhiraibha-kalabha-karņņa-tāla-terala. [in*) dra12 viņa-sampadam pratipadya vidyud-aloka-lõlupaṁ cha lõk-adhi[pa*]tyam matvä matt āngan-āpānga-vibhrama-bhanguram cha jagaj-jivitam=avadhārya paryanta-paritāpi13 nim=āpāta-mātra-madhurām ch=āšēsha-vishaya-paramparām paribhāvya rambhā-stambha vad-asāram samsāram=avalokya lök-antara-sahacharam dharmmam ēkam=ākalava• dbhiḥ 1 Abovo, Vol. XVI, pp. 9 ff. • Ibid., Vol.XX, pp. 126 ff. • Ind. Ant., Vol. XVIII, pp. 213-14. . From the original plates and impressions. • Expressed by symbol. • Botter read ashfakanáris madhye with the preceding Adjectives in the sixth vase-onding plural.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy