SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ No. 21) KAMALAPUR PLATES OF KRISHNADEVARAYA, SAKA 1447 169 123 Tajushas-Ti[m]map-abhikhyo dhimän s-ārdh-aika-vrittikaḥ [l| 288*] Yājusho Nõ(Na) rasi[m*]h-akhyo Rā424 macha[m*]dra-su(su)dhi-sutaḥ | Vasishta(sishtha)-gotra-sambhūto dhimānu(mān) s-ardh Rika-vsittikah [Il 289*] Na[m*]danaḥ Kpi425 shņa-bhattasya Bharadvāj-anvay-odbhavaḥ | Tammā-bhatt-āhvayo=tr=aikā[ri*] vrittim= åpnoti yāju426 shah [ 290*) Vasishța(shtha)-götra-sambhu(bhūta[b*] Sri-Pura[n]dra(da)radāsa-jah | dhimān Madhva[pa]dās-ā427 khyo yājushõ=tra dvi-vşittikaḥ [ll 291*] Namdano Dēvarājasya Cha(Sa)thamarshaņa gotra-jaḥ 428 Bodhāyanõ=snutē(dvijā)=tr=ārdha-výittim=āpnoti Dēvaṇaḥ [ll 292*] Kaumļinya-götra jas-Chikka-sri429 Tirumalay-ātmajaḥ dhimän(māms) Tirumalay-abhikhyö(yy-akhyö) yājusho-tr=ārdha vrittika[h*1 [ll 293*] 430 Vasishta(shtha)-götra-sambhubhūto dhimā[m*]s-Ti[m*]maras-ātmajaḥ | vfitti-dvayam= ih= pnöti bahfi(hvri)chaḥ Kri431 shpay-āhvayaḥ [ll 294] Sri-Visvanatha-bhattasya sūnuḥ Kaumdinya-götra-jah | bahfi Chi)cho Basav8-bhattô 432 vpittim=ékām=ih=āsnutē(tē) [ll 295*] Sri-Virūpāksha-bhattasya namdano Harit-anvayaḥ yājushas=Timma493 p-abhikhyö vrittim=ēkām=ih=āsnutē [ll 296*] Sūnur-Govimda-bhattasya sri-Janārdana di(dr)kshitaḥ | Bhāra434 dvāj-anvayo vfitti-dvayam=atr=aiti yājushaḥ [|| 297*] Sūnur-Govinda-bhattasya Bharadvaj invay-8dbhavah | 436 vritti-trayam=ih=āpnóti gājushas-Chêni-dīkshitash ®] [1298*) Bhäradvāj-ānvayaḥ sūnu[h*] Sri-Jadārdana-ya436 jvana) | s-ardh-aika-vrittim=atr=aiti yājushas-Timmap-ähvayah [ll 299*] Sri-Rāmakrishna bhattasya sūnur=A437 trēya-gotra-jah yājushö=tr-aití 8-årdh-aika-vpittim sti(Ti)rumal-a[hva]yah [ll 300*] Sūnu [1]=Basavarājasya 438 bahvrichaḥ Käsyap-anvayaḥ, manishi Dēvay-abhikhyo vittim=ēkām=ih=āsnutē [ll 301) Sri-Jāmadagni-Vatsiya-gotro Hõnnapay-ahvayaḥ(tmajaḥ) | Lakshmipaty-āhvayo dhimãn bahri(hvri) oho-ta-aika-vpitti440 kaḥ [Il 302*] Sūnur=Lakshmana-bhattasys srimā[m*]s=Tirumal-ahvayah yājushaḥ sri Bharadvāja-gotraḥ 441 s-ardha-dvi-vrittikaḥ [|| 303*] Sūnur-Lakshmana-bhattasya Bhāradvāj-ānvay-odbhavaḥ | yajusho= 442 namta-bha[tt-a*]khyö vșitti-dvayam-ih=āánută [|| 304*] Sri-Rāmachandra-bhatt-akhyö 443 Bhäradvāj-anvay-8dbhavaḥ | yājushoztr=āśnutē vritti-dvayam Lakshmana-bha444 [ta-jah [ll 306*) Namdano Göpināthasya sūrir=Haridā(ta)-sảnvayah bahri(hvși)oho
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy