SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [Vol. XXXI 402 nvaya-sambhavaḥ | ardha-vrittim=ih=āpnēti Lakshmipaty-ähvayaḥ sudhiḥ [272*) Sūnus-Tiru403 mal-a[bhi*]khyo Bhāradvāj-anvay-odbhavaḥ, dhimăn-Uttaiyap-ābhikhyo yājusho tr-aika404 vşittikaḥ [l273*) Kaumdinys-götrē(tra)-jaḥ sūnus-Ta[m*]mā-bhattasya yājushaḥ| dhīmānu(mām)s-Tiru405 mal-abhikhyo vpittim=ēkām=ih=āsnutē [1 274*] Sūnuḥ Srinātha-bhattasya yājusha[h*] 406 Kausik-anvayaḥ | manishi V8(Vā)jā(ja)p-ābhikhyö vrittim=ēkām=ih=āśnutēḥ(tē) | [275*) 407 Yājushö=tra Bharadvājä(ja)-götrőhaubhala-pampitaḥ s-ardh-aika-vřittiko dhimān(mäñ) 408 jāto Lakshmaņa-pamțitātraḥ1 [l 276*] Bhäradvāj-ānvayaḥ Kāņvaḥ(ņva)3=Timayasy atma-sambhavaḥ 409 atr=aika(kä)m=aśnutë vfitti[m*J Chomnay-akhyo mahi-surah [l| 277*] Na[*]danaḥ Kasa vayyasya Srivats-inva410 ya-sambhavaḥ bahfi(hvpi)ohas-Chanay-ābhikhyo vřittim=ekā[m=i*]h=āknutë [ll 278*] Kaubik-anvaya-se[m*]bhu(bhū)to 411 Narahary-ājja(rya)-nandanaḥ | Yajamõjulur=atr=aikām vrittim=åpnoti yājushaḥ [ll 279*] Sūnu412 =Chāmaņa-bhattasya Bhāradvaj-anvay-ödbhavah yājusho Gauri-bhatto(tt-ā)khy8 vfitti-dvaya413 m=ih=āánutē [ll 280*] Bhäradvāj-anvayaḥ sūnur-Hari-bhattasya yājushah | manisht Srini414 väs-akhyo vřittim=ēkām=ih=ā[śnu*]tē [ll 281*) Sūnus-Tirumaläryyasya yahvaljva)nð hõbal-adhva415 ri Atrzyēlya)-gotra-jö [vri]tti-trayam=atr=aiti yājushah | [1282*] Nardano Hari bhattasys 416 Bhāradvāj-ānvayő(y-7)dbhava[b* ]| dhimān(mārs)=Timmaņa-bhatt-ākhyo yājushõ=tru aika-vritti417 kaḥ [283*] Bhäradvājõ(j-A)ānvay-odbhūtas–Chikkavāmaņa-bhatta-jah | yājusho Lakkhan abhi418 khyo dhimän a-ārdh-aika-vsittikaḥ [|| 284) Sri-Narasimha-bhatt-ākhyā(khya)s=Chikka chā(vā) Ninth Plate, Second Side 419 mana-bhatta-jah | yājusho=tra Bharadvāja-gotraḥ s-ardh-aika-vsittika[h*] [ll 285*] Bhärad vāj-anva420 yaḥ Kāṇyas-Ti[**]mayasy=ātma-sambhavaḥ | vpittim=ēkām=ih=āpnoti Virayo vidu421 sha[m] vara[h*] [Ill 286*] Bhāradvāj-anvayöh(yah) sūnur=Abba-bhattasya yājushaḥ 88mina(nn-A)namtay-abhi422 khyo dhimānda(mān) s-ardh-aika-všittikaḥ [ll 287*] Kaśyap-anvaya-jó Hiryyanarasa yyaayasa(yy8-8a)mudbhavaḥ Read panditat.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy