SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 28 [VOL. XXX 19 सम्प्रदत्तेति । अत्र च सि (सी) मालिङ्गानि लिख्यन्ते [1* ] पूर्व्वं [स्यां दिशि ] 20 धन्यातटार्क ( क ) स्यालि ( लि) यावत् । श्रग्नेयां दिशि मुसुनिकस्य 21 मुकुरुम्व (म्ब) कस्य अरलकस्य त्रके गर्ता । दक्षिणस्य (स्यां दिशि प ( पा ) [ ]22 तिकौ द्वौ शिखरौ [ 1 *] पश्चिमस्या (स्यां दिशि वाशगर्ता यावद्वायव्यगो EPIGRAPHIA INDICA Third Plate 23 चर ( रः । ) उत्तरस्या (स्यां) दिशि पुरुदुवापीक्रमेण पर्व्वतशिखर (रं) मुसुनिकस्य 24 इशान्यगोचरं । * ] यवयटिकस्य यामिवाटकस्य मुसुनिकस्य 25 त्रके न्यग्रोध प्रालिजलप्रवाहः 26 योङश (योंशः) तृती इशान्यगोचर: [ । * ] भ्राता भानुशर्मस्य प्रदतः (त्तः ) [ 1*] व (ब) हुभिर्व्वसुधा दता (त्ता) राजभि[: * ] सगरादिभि[ः । *] यस्य य 27 स्य यदा भु (भू) मित (स्त) स्य. स्वदत्ताम्परदत्ताम्वा (त्तां वा ) यो स विष्ठायां 28 हरेति (त) वसुंधरा[म्।*] सह ॥ [ | २|| * ] गाङ्गे कृमिर्भु (र्भूत्वा पितृभिः 29 यराज्यसम्वछरं सततृणि शडोछितिः 10 । लिखि (खि) तमिद ( दं) शासनं माहा 30 सांन्धिविग्रहिकसव्वचन्देने इति [*] उत्किर्ण चाखशालिखण्डिमल्लेनेति 12 | • Read वांशगत. • Read ऐशानीगोचर:. • Read त्रिकस्य See note 3 above. * Read ऐशानीगोचरः. • Read भ्रातुर्भानुशर्मणः. तस्य तदा 11 Read सम्प्रदत्त इति । * Read आग्नेय्यां . # Read त्रिकस्य. The pit (गर्ता) seems to have marked the boundaries of the three adjoining villages. • Metre of this and the next verse Anushtubh. 10 Road - राज्यसंवत्सरशतत्रये षडुत्तरे । फं (फ)लं (लम्)[॥१॥* • Read महासान्धिविग्रहिक सर्व्वचन्द्रेणेति. 12 Read उत्कीर्णं चाक्षशालिखण्डिमल्लेनेति । पच्यते
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy