SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 304 EPIGRAPHIA INDICA [VOL. XXX 101 taiḥ sattrubhiḥ khalu yayőr-gunavattay-siva (1) präpya sva-rajyam-achirät-punar-igatau tau pittryarha jagad-bhsisa102 m=idan=tu nana[ndatu]s-cha || [71] [Ta]to dô{ v8 jyështhē) jana-manasi sēvyo vidhi-vasät tamasy=ākshipy=āsāḥ sasabhriti yath=āstam pratigatē [l*] . 103 talo ---UUUUU U UU-y --- y=aiva j[v]e[li]ta uru-rug-Bhaskara ihs || [72] Dēvē sri-Bhaskarē 104 -UUUUUU U--UUUUUU -opaplavē lõkabhū[tyai 1] Fifth Plate, Second Site -UUUUUU--u--[l-ottham(ttham) I') ---- 105 ----U - - 106 sit=samriddhyaiḥ(ddhyai) || [73*) Nānā-sästr-ārtha-tatva(ttva)-bruta-vitata-dhiyo yēna vädi tvam-uchchais-tadvach=ch=ülankritaiḥ su-Cephuta)107 lalita-padam sarvva-märggam kavitvam(tvam) | yễna prāpya prabhābhiḥ pratilata-ta masām sādhu samsatsu sarvvam (sv-échchh-a)108 ghāt-ochchhrit-ochchair=nnija-jaya-janitā svå patākē(kā) cha dikshuḥ(kshu) I [74] Dhar mmah praskhalitaḥ kalim punar=api pra[dhvam)109 sya samrõpitaḥ kirttir=durjjana-vāgur-odara-gatā muktvā mpig=īv=6jjhitā | lakshmih kshiva vilāsa-[nita)110 vidbinā samaksityāstya) cha svikrita bhūyö yêna Mahēšvar-āšraya-nayaḥ sphâyi-pratāp ārchchisha IP || [75*] [Sri-Bhūtil]111 varmmā pradadau dvijēbhyo yēbhyaḥ paraṁ sāsanam=ā-kshatan=tat [l*) bhūyaḥ samujvā. (jjvā)lya dadau tad-arthē [sri-Bha)112 skaraḥ samprati tēbhya ēva || [76*] Kausiko Vājasanēyi Bhatta-mahattaraḥ Priyankara ghoshagva(svā)mi (Kausiko] 113 Vājasaněyi Xvasariko Bhatta-Dēvaghoshasvāmi [] yattr-ansa(ttr-āṁsa)-patayaḥ Bhatta Priyankara[ghosha)114 gvāmi | Bhatta-Pi(Pa)rābaraghoshasvāmi [l*) Bhatta-Vishņughōshasvāmi | Bhatta-Yajña ghöshagvā[mi] [l*] 115 Bhatta-Rudraghö[shasvā]mi | Bhatta-Vājighõsbasvāmi (1) Bhatta-Ddhruvaghoshasvāmi [l*] [Bhatta-Bhū]ma[gho]116 shasvāmi | Dakshaghoshagvāmi [l*) Srēyaskaraghoshasvāmi [l*) Maudgalyo [Vri(B?:) haspati]evāmi [l*] Māņda[vyo] 117 ........ | Kausikaḥ Kabhattasvāmi | [A]ttrē[y] .... .... .... The punctuation is indicated by a short horizontal stroko. There is a sign between the double danske MGIPC-S1—37 DGA/55—3-4-57-450.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy