________________
EPIGRAPHIA INDICA
(VOL. XXIX s1 सामृतः ॥(1) राजप्रशस्तिपंथोस्ति समुद्रोन्य[*] सुवर्णभूः ॥२७॥ सेतिहासो भारतवमोक्त
सूर्यान्वयः समः ॥(1) रामाय- . 32 गेन पठनाथस्तादृक्फलाय नः ॥२८॥ श्रीराणाराजसिंहस्य महावीरस्य वर्णने ॥(1)
वाष्पः सूर्यान्वयी सर्गे सूर्यवं. 33 शं बदेधिमे ॥[२९॥*] प्रासीब्रास्करतस्तु माधवबुषोस्मादामचंद्रस्ततः सत्सर्वेश्वर[क:] कठोंडि
कुलजो लक्ष्म्यादिनाथस्सृतः । तेलंगोस्य तु राम34 चंद्र इति वा कृष्णोस्य [वा*] माधवः पुत्रोभून्मधुसूवनस्त्रय इमे ब(ज) होशविष्णूपमाः
[३०॥*] यस्यासीन्मधुसूदनस्तु जनको वेणी । 35 गोस्वामिजा माता वा रणछोड एष कृतवानराजप्रशस्त्याह्वयं । कामं सान्वयराजसिंहनुपति
भीवर्णनात महद्वीरांक प्रप36 मोत्र पूत्तिमगमत्सर्गोर्थवर्गोत्तमः [*] ३१[*] इतिभीमभुसूदनभहपुनरनचोकते भीराजप्रशस्त्याल्मे
. महाकाव्ये [प्रथमः सर्गः ॥]
Slab III ; Canto II
[Metres : v. 1 Mandākrānta ; vv. 2-38 Anushţubh.) 1 श्रीगणेशाय नमः [॥*] गुंजापुंजाभरणनिचयं चंद्रकालीकिरीटं गोत्रं वेत्रं करकमलयोः पुंजितं
चित्रवस्त्रं ॥(0) 2 मध्ये पीतं वसनमपरं किंकिणी वरवेणी । नासामुक्ता बर्षदतिमुदे तेस्तु गोवर्द्धनेंद्रः
॥१॥ पादौ मल3 मयं विश्वं । तत्र नारायण स्थितः । ह(हि) रण्यहारी तन्नाभो । पनकोष
इहाभवत् ॥२॥ व (ब) मा चतुर्मुष (ख) स्तस्य म4 रीधिः कश्यपोस्य तु ॥(1) सुतो विवस्वा (स्वां) स्तस्यासोन्मनुरिक्ष्वाकुरस्य सः ॥३॥
विकुक्षिः स शशावान्यनामा 6 तस्य पुरंजयः ॥(1) ककुत्स्थापरनामाया मस्यानेनास्ततः पृषुः ॥॥ ततोभूविश्वरंभिस्तु
ततश्चंद्रस्ततोभव6 त् ॥(1) यवनाश्वोस्य शावस्तो ब(ब) हबश्वोस्थ वात्मजः ॥५॥ ततः कुवलयाश्वोभवं
धुमारापराभिषः ॥(1) दृढाश्वोस्यास्य ह. 1 Reads-tatah as in 1. 35 of Slab IV.
-
-
Danda unnecessary. .Visarga is above the line.