SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ No. 30] TWO PLATES OF TRIBHUVANAMAHADEVI FROM BAUD 217 13 शिरोवहनोचितं कुसुमहारमुदारफलोदयं(यम्) । सुतमवाप ततो ललितश्रिय ललितहारमनङ्गमिवापरं(रम्) [*] 14 जगद्दीपे तस्मिन्करकुलविकासकवश(स)ताविने पद्माभोगप्रणयिनि गते सम .. मरुतां(ताम्) ॥(1) सुतौ तस्याधत्तां 15 क्रमकलितराज्योज्जितपदौ भुवं भूभृच्चूडामणिकिरणशोणांह्रिकमलौ ॥[*] ततः . स्फारस्फुरद्धामध्वस्तारितिमि18 रौघयोः । वु(बु)धोदयकृतोरस्तसमस्तजनतापयोः ॥[१०] दैवादनाप्तप्रजयोः प्रजानन्दविधायिनोः । नरेन्द्रच17 न्द्रयोरस्तं क्रमेण गतयोस्तयोः ॥[११*] सितांशुवंशनलिनश्रीविकासकभास्वतः । राज्ञः स्वभावतुङ्गस्य कोशलाधि___18 पतेः सुता ॥[१२*] सुतायां श्रीयशोवृद्धेर्यशोवृद्धिविधायिनी । श्रीमन्नृत्तामहा देव्या(व्यां) कृतजन्मपरिग्रहा ॥[१३*] श्रीमत्कुसु19 महारस्य महादेवी महद्धिका । पृथ्वी पृथ्वीमहादेवी चिरकालमपालयत् ॥[१४*] स्वधाममहिमप्राप्तभुवनत्रितयोन्नतिः । 20 या जगत्सु त्रिभुवनमहादेवीति विश्रुता ॥[१५*] उद्दामदेहसौन्दर्यजितश्रीरूपविभ्रमा । विधि(धे)विधानवैदग्ध्यशिक्षासीमे21 व भाति या ॥[१६*] शशधरकरगौरोत्सप्पिक'रधूलीपटलजलनिमज्जद्भमिभृच्चक्रवाला । कलकलमुखराशास्थान22 वेला यदीया सुरसरिदवात]परं नाटयन्ति(न्ती)व भाति ॥[१७*] परमवैष्णवी मातापितृपादानुध्याता परमभट्टारिका महाराजाधिः 23 राजपरमेश्वरो श्रोत्रिभुवनमहादेवी कुशलिनी ॥ उत्तरतोसलायां म्व(वर्तमान भविष्यन्महासामन्तमहाराज24 राजपुत्रान्तरङ्गकुमारामा[त्यौ परिकविषयपतितदायुक्तकदाण्डपासि(शि)कस्थानान्तरिकानन्या नपि राजप्र25 सादिनश्चाटभट्ट(ट)वल्लभजातीयान् ॥ दण्डभुक्तिमण्डले तमालखण्डविषयेपि महामह तरवृ(बृहद्भोगिपुस्तकपा26 लकुटकोलसाद्यधिकरणं यथाहिन्मा(हैं मा)नयति वो(बो)धयति सम(मा)ज्ञापयति च । _ विदितमस्तु भवतांम्(ताम्) एतद्विषयस27 म्व(म्ब)द्ध॥(द्धः) चतुःसीमापर्यन्ताः*] नान्नेश्वरतलपाटकसहितः कोट्टपुराग्रामाः*] सोपरिकरः सोद्देशः सत28 न्तुवायगोकुटशौण्डिकादिप्रकृतिकः सखेटघट्टनदीतरस्थानादिगुल्मकः सर्वपीडाज्जिताऽले
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy