________________
-
11
APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 27 रपुर्वे(पूर्व) स तान्विधा(व्यषा)त्तष्टमानसो(सान्) । प्रत(न)दान(न) बहुविध(ब) कृतास्तत्र
भुपोति(भूपतिः) ॥२६(२६)॥ ततः सभापं(म)उपस्यो राजसिंहो महीपतिः । (वि)
जेभ्या(भ्यो) 28 याचकेभ्यश्च वा(चा)रणे[भ्यो*] द्वि(दि)वानिशं [॥३०॥*] व(ब)विभ्यः सर्वलोकेभ्य[:*]
सुवर्ण (ण) विध्यवर्णकं । रूप्यमू(मुद्रास्तथाऽनद्रा अलकारा [- -- - -1
॥२७(३१)॥ वासां29 सि हेमह(ह)घानि वाजिनो जितवाजिनः । उत्तुंगमातंगगणान्दत्वा(त्वा) संमोदमावधे ॥२८(३२)।
हलानां बहलानां च ताम्रपत्राणि भूपतिः । प्रा30 माणां विलसद्वान्यप्रामाणां दत(स)वास्तथा ॥२६(३३)॥ याचकः कनकविक्रय(पं) परं
कतं( )मत्र कनकं प्रसारितं । वीक्ष्य राजनगरं महाजना31 स्तत्सुवर्णय(म)यमेवमु(मू)चिरे ॥३०(३४)॥ पा(या)चकस्तुरगविक्रयायतापा(तान् स्था)[पिता]
विपणिषु (पू)च्चवाजिनः । वीक्ष्य राजनगरं जनोव[८]सिंधुदे32 शमिति सि(सिं) सुंदरं ॥३१(३५)॥ याभ(च)कभ(भं)वत एव भूपते याचनानि[ज]ग(ग)गोपि
[वि]स्मृतः स्थापित(पितं) तु धनरक्षणे मनस्तैर्यतो विगु33 णतानि(स्ति) तेवुवतः(ज्वतः) ॥३२(३६)॥ तुलाकत्तु(त)ई व्यं क्षितिप भवतः प्राप्य गणि
नस्तुलाकत्ता(र्ता)रोल्पाधिकमितिकृते विक्रयविधौ । स्वविश्वासा34 त(ते) व(ब)हुलकनकस्प(स्य) प्त(प्र)तिपलं तुलाकत्तुं -- जयसि रचयन्याचकगुणान्
॥३३(३७)॥ पंडिते निमंत्रणायातधराधवेभ्यः स्वेभ्यः परेभ्यः 35 सकलछि(द्वि)जेभ्यः । वैश्यादिकेभ्योऽखिलमानुषेभ्यो वासांसिऽ गांगेय गुणोत्तमानि ॥३४(३८)।
अश्वी(श्वां)स्तया(था) वातगतीन्गजेंद्रागिरिप्र36 माणान्मणिभूषणानि दत्वा(ता) विवेकाद्गमनाय तेभ्य प्राज्ञां ददातो(मो) जयति मितीव्रः
॥३५(३६)॥ युग्मं । निमंत्रितेभ्योखिलभूमि37 पेभ्यो दुर्गाधिपेभ्यो निजब(बा)धवेभ्यः । स्वेभ्यः परेभ्यः कनकोत्तमानि वासांसि चाइवान्पुश
(ष)वश्वव(वे)गान् ॥३६(४०)॥ तुगा(तुंगा)च्च मा38 तंगगणान्मदाढपाविभूषणालीर्गतदूषणाश्च । संप्रेषयित्वा प्रविभात(ति) भूपो महामहोदारचरित्र. [चाहः*] ॥३७(४१)॥ प्रासीद्भास्करतस्तु माध1 The intended reading may be alankaridin satathā bahin.
Two long syllables are missing here. The intended reading seems to be tula-kurttrirnsatnam tui. • This word paindite is superfluous and is to be omitted. • The sign of augraha is unnecessary and is to be omitted. • The word gangkya means 'gold' here.