________________
EPIGRAPHIA INDICA
[Vol. XXIX 22 याश्चिवहेलाश्चीनच(चे)लाः सुयोषितः । सबवेलासुत्रीरवेला भर्तृहनाकुनोभवत् ॥२०॥ एषा
साहिपुरा प्रवाहितसुखा सा केकरी किंकरीभावं वा 23 विदधाति [मं] सभयाऽकुक्षिमरिः सांभरिः । भ्राजज्जाजपुराधिवासनमहो दुःखावरः सावरः
श्रीरानामणिराजसिंह भवति तज्जत्रयात्र(त्रो)त्सवे
24 ॥२१॥ गौडजातीयभूपानां देशः क्लेशविशेषवान् । अनछ(च्छ): कछ(च्छ)वाहानां जैत्रया
त्रासु तेभवत् ॥२२॥ रणस्तंभसंस्थाः रणस्तंभयुक्ताः प्रमत्तेत25 रास्तेपि फत्तेपुरस्थाः । व(ब)यानाजना दूरसंसृष्टयाना जयार्थ प्रयाणे खुमानेश ते स्युः .. ॥२३॥ मेरौ लक्ष्म्याजमेरौ विषय उरुभय(यं) जायते स्फीतफेरी 26 कोगया भं(भांति तोडायवनिषु गलितत्राणमाना व(ब)याना । धत्ते फत्तेपुरं न क्षणमपि
न सुखं दक्षयुद्धे तवाढ(खा) श्रीराणाराजसिंह क्षितिप जयक्र(कृ)तेऽमानमानो(ने) प्रया
27 णे
॥२४॥ पर्वमेवाखवर्ग (वंगवल)टितं भवतो भटः । दरीवा(बा)नगरं । शून्यदरीभावं समादधो(पौ) ॥२५॥ मंडपास्ते मांडिलस्य(लेभ्य)श्चिता योधस्तु तद्भटाः । द्वावि
28 शतिसहस्त्राणि रूप्यमुद्रावलेबंदु [*] ॥२६॥ वनहेडास्थिता वीरा राने(न)द्र भवत(ते)
बदुः । सवि(विंशतिसं(स)हस्तो(स्रो)चदूप्यमुद्राः करं परं ॥२७॥ धीराः साहिपु29 रावीरा राजेंद्र भवते ददुः । द्वाविंशतिसहस्व(स्रो)वद्रूप्यमुद्रा[:*] करे(र) वरं ॥२८॥
तोडाया(यां) प्रेषयित्वा भटपटलभूतौ रायसिंहस्य राज्ञः फत्तेवं (चं)वं सहस्त्र (ख)30 त्रयमितसुभटभ्राजमान प्रधानं । षष्ठि(ष्टि)स्फूर्जत्सहस्रप्रमितरजतसन्मुद्रिकासंख्यदंडं तन्मात्रा'
संप्रणीतं प्रहरदशकतस्त्वं गृहीत्वा वि. 31 भासि ॥२६॥ अहो वीरमदेवस्य पुरं महिरवं परं । राजन्वह्नौ जुहोति स्म कोपि कोपो
दूटो भटः ॥३०॥ भवान्मालपुरे रानलक्ष्मीमालातिलुंट32 नं । शौर्याऽऽलोके रचितवान्लो(वाल्लो)कर्नवदिनावधि ॥३१॥ युष्मवि(दि)गतु(त)रंगप्रच
रखुरपुटैश्चूर्णितानं(नां) पुरेस्मिन्पूर्णानी शर्कराणां पटुकरटिघ33 टाकर्णतालप्रवातः । उड्डीना[नां] समूहर्जलनिधय इमे पूरिताः क्षारभावं मुक्ता मिष्टत्वभाजः
क(क)स' इति भ[वता] भूप विखो(श्वो)पकारः ॥३२॥ जाते माल
1 The senso as well as the reading of this verse is obscure. Compare the printed text. • Thorn is a superfluous eign of anusvara over this letter. • This kritab goes with upakirab.